पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१३६

पुटमेतत् सुपुष्टितम्
126
अलंकारमणिहारे

 यथावा--

 साधुजनपक्षपाता सकलपरित्यक्तवायसत्राता । सुरराड्बहुमानेता सुमहाश्श्रीस्स्फुरतु मम जगन्माता ॥ ८८८ ॥

 अत्रापि भगवतो लक्ष्म्याश्च श्लेषः । साधुजनपक्षस्य पाता रक्षिता । साधुजने पक्षपातो यस्यास्सा तथोक्ता च । सकलपरित्यक्तस्य ‘स पित्रा च परित्यक्तः' इत्युक्तरीत्या सकललोकोपेक्षितस्य वायसस्य इन्द्रात्मजस्य काकस्य त्राता पालयिता । उक्तविधो वायसस्त्रातो यया सा च । इदं च पाद्मोत्तरे प्रसिध्यति । जगतां माता पदत्रयेण मितिकर्ता जननी च । सुरराट् देवानामधीशः । बहु इति भिन्नं पद्मुमुत्तरान्वयि । मानेता श्रीनायकः । पक्षे-- सुरराडित्यादि समस्तं पदं, सुरराज इन्द्रस्य बहुमानेन अतिशयितेन पूजनेन इता युक्ता । इणः क्तः । तत्पूजितेत्यर्थः । प्रसिध्यतीदं वैष्णवे पुराणे । सुमहती अतिपूज्या श्रीः लक्ष्मीः संपत्तिर्वा यस्य स तथोक्तः । इदं मानेतेत्यस्यैव विशेषणम् । पक्षे-- सुमहाः शोभनतेजाः । सुमहेत्यादन्ततया वा छेदः । शोभनोत्सवेत्यर्थः । श्रीः लक्ष्मीः मम स्फुरतु प्रकाशताम् । अत्र पुंस्त्रीलिङ्गयोरेकोच्चारणविषयतया लिङ्गश्लेषः । साधुजनपक्षपातृत्वसाधुजनपक्षपातात्वादिरूपविभिन्नानुपूर्वीकशब्दप्रतिसंधानेनार्थद्वयबोधात्सभङ्गत्वमिति ध्येयम् ॥