पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२२७

पुटमेतत् सुपुष्टितम्
217
अप्रस्तुतप्रशंसासरः (२९)

णवर्णा भवन्ति । प्रसिद्ध्यति हि ताद्विध्यं तत्फलानाम् । पक्षे-- शाखिनः वेदभागाध्येतारः जटालाः जटान्वितास्तापसा अपीत्यर्थः । ‘शाखापक्षान्तरे बाहौ वेदभागद्रुभागयोः’ इति, ‘जटालग्नकचे मूले' इति च मेदिनी । नीरसे तुच्छानन्दे फले पशुपुत्रस्वर्गादिप्रयोजने रक्ताः आसक्ताः भवन्ति । तत्फलकामैः तथाविधनीरसफलकामैरेव पततां पक्षिणां, अधःपातिनां जनानां च स्तोमैः व्रजैः निषेव्यन्ते च । बतेति तदनौचित्यचिन्तनजनितखेदे । अत्र न्यग्रोधानां श्लाघनपूर्वकनिन्दनहेतुतयोपात्तं विशेषणमसंभवि । न हि शाखित्वं जटालत्वं च श्लाघनहेतुः, नापि शोणवर्णनीरसफलत्वं तादृशफलसक्तविहगनिषेव्यत्वं च निन्दनहेतुः, येन तादृग्गुणश्लाघनपूर्वकं ते निन्द्येरन् । अतो वाच्यार्थस्य उपपादितरीत्या व्यज्यमानतादात्म्यं विशेष्यविशेषणांशयोरपेक्ष्यते पूर्ववत् ॥

 तृतीया यथा--

 अनुकूलभूरिदाशानतिबलभावारिमुहुरुदितभङ्गान् । मत्स्याः कथमगभीरांस्तुच्छानाश्रयथ हन्त कासारान् ॥ ९९६ ॥

 कूले अनुकूलं तीरे भूरयः बहुलाः दाशाः कैवर्ताः येषां

तान् । पक्षे-- अनुकूलानां स्वाश्रितानां भूरि बहुलं वस्तु सुवर्णं वा दाशन्तीति भूरिदाशाः तान् ‘दाशृ दाने’ कर्मण्यण् । अतिबलस्य समीरणस्य भासा प्रभावेन 'प्रकम्पनश्चातिबलः' इत्यमरः । ‘भाः प्रभावे मयूखे स्त्री' इति मेदिनी । वारिणि सलिले मुहुः शाश्वत् उदिताः उत्सृत्वराः भङ्गाः तरङ्गाः येषां

 ALANKARA II
28