पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२४८

पुटमेतत् सुपुष्टितम्
238
अलंकारमणिहारे

 यथावा--

 यत्र चरन्ति त्रिदशा दिवानिशं तच्च यौ परिष्कुरुतः । यस्तौ ग्रसति च पर्वसु लूनशिरास्सोपि येन सोऽव्यान्नः ॥ १०१९ ॥

 यत्र व्योम्नीति भावः । त्रिदशाः चरन्ति, नभश्चरत्वात्तेषाम् । तत् व्योम च । दिवा च निशा च दिवानिशं अत्यन्तसंयोगे द्वितीया । यौ सूर्याचन्द्रमसाविति भावः । परिष्कुरुतः यथाक्रमं भूषयतः । तौ सूर्याचन्द्रमसौ च यः राहुरिति भावः । पर्वसु ग्रसति । सोऽपि येन लूनशिराः सः भगवान् नः अव्यात् । अत्रान्तरिक्षादिकं व्यङ्ग्यं रूपान्तरेणाभिहितम् । अयं च वक्ष्यमाणैकावळीसंकीर्णः ॥

 यथावा--

 धत्ते या तामरसं हस्तेन विलोमतदभिधानार्थम् । हृदयेन यश्च धत्ते हृदये तौ दंपती विहरतां नः ॥

 विलोमतदभिधानार्थं व्यत्यस्ततामरसनामवाच्यं सरमतामित्यर्थः । अत्र व्यङ्ग्यं लक्ष्मीत्वं नारायणत्वं च भङ्ग्यन्तरेणाभिहितम् ॥

 यथावा--

 जलदसरसां यदीयां द्युतिमाहुर्देवताऽवतात्सामाम् । विपरीततदभिधेयं यद्रूपं साऽपि देवताऽवतु माम् ॥ १०२१ ॥