पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३१६

पुटमेतत् सुपुष्टितम्
305
विभावनालङ्कारसरः (३६)

 यथावा--

 हरिभुक्तशेषमेव हि यो भुङ्क्ते सोऽङ्ग मङ्गलं भुङ्क्ते । यो ह्यन्यदेव भुङ्क्ते चित्रं सोऽप्यङ्गमङ्गलं भुङ्क्ते ॥

 इदं पद्यं कस्यचित्कंचित्प्रत्यनुशासनरूपम् ॥ अङ्गेति संबोधनार्थकमव्ययम् । ‘स्युः प्याट् फाडङ्ग हे है भोः' इत्यनुशासनात् । अङ्ग हे साधो! यः हरिभुक्तशेषमेव भगवन्निवेदितहविश्शिष्टमेव भुङ्क्ते अभ्यवहरति स पुमान् मङ्गलं सर्वपापापनोदनपूर्वकनिश्श्रेयसलाभपर्यन्तं कल्याणं भुङ्क्ते अनुभवति ।

ततस्तु भगवद्भुक्तं प्राश्नीयान्नियतस्स्वयम् ।
क्षयाय सर्वपापानां मोक्षसंसिद्धयेऽपि च ॥ इति,
त्वयोपभुक्तस्रग्गन्धवासोलङ्कारचर्चिताः ।
उच्छिष्टभोजिनो दासास्तव मायां तरन्ति ते ॥

इति च श्रीमत्पारमेश्वरसंहिताश्रीभागवताद्युक्तेरिति भावः--

यः पुमान् अन्यदेव भगवदनिवेदितमेव वा भगवदितरदेवनिवेदितमेव वा भुङ्क्ते सोऽपि अङ्ग! हे साधो! मङ्गलं भुङ्क्ते उक्तरीत्या कल्याणभाग्भवतीति चित्रम् 'नानिवेदितभोगस्स्यात्' इति भगवदनिवेदितान्नादिभोगस्य भरद्वाजसंहितादौ निषेधात् ।

सकृदेव हि योऽश्नाति ब्राह्मणो ज्ञानदुर्लभः ।
निर्माल्यं शङ्करादीनां स चण्डालो भवेद्ध्रुवम् ।
कल्पकोटिसहस्राणि पच्यते नरकाग्निना ।
निर्माल्यभुग्द्विजश्रेष्ठो रुद्रादीनां दिवौकसाम् ॥ इति ॥
विष्णोर्निवेदितं शुद्धं मुनिभिर्भोज्यमुच्यते ।
अन्यनिवेदितं यत्तद्भुक्त्वा चान्द्रायणं चरेत् ॥

इति च पाद्मब्राह्मादिषु भगवदन्यदेवतानिवेदितान्नाद्युपयोजनस्य

 ALANKARA II
39