पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३४४

पुटमेतत् सुपुष्टितम्
333
असंगतिसरः (३९)

 यथावा--

 बर्हं स्वीये मूर्धनि दाशार्ह निधित्सुरेव पूर्वं त्वम् । रिपुजनमूर्धनिबर्हं व्यदधाश्चातुर्यमद्भुतं भवतः ॥ ११६० ॥

 हे दाशार्ह भगयन्! स्वीये मूर्धनि शीर्षे बर्हं पिञ्छं निधित्सुः निधातुमिच्छुः रिपुजनानां मूर्धनि बर्हं पिञ्छं व्यदधा इति विरोधः। रिपुजनमूर्ध्नां निबर्हं निबर्हणं हिंसनं व्यदधा इति परिहरः । 'बर्ह हिंसायाम्' इति धातोर्निपूर्वकाद्घञ् । 'प्रमापणं निबर्हणम्' इत्यमरः । अत्रान्यत्र न्यसनीयस्य बर्हस्यान्यत्र न्यसनं वर्णितम् । श्लेषोत्तम्भितव्याजस्तुतिसंकीर्णेयमिति विशेषः ॥

 यथावा--

 श्रितजनधामनि सततं धनमतिवेलं तितांसता भवता । अभियातिधामनिधनं माधव समतानि सततमतिवेलम् ॥ ११६१ ॥

 श्रितजनानां धामनि गृहे धनं वित्तं तितांसता तनितुमिच्छता । तनोतेस्सन्नन्ताच्छता । भवता अभियातीनां रिपूणां धामनि गृहे धनं वित्तं समतानि व्यस्तारीति विरोधः । अभियातीनां धाम्नां वेश्मनां तेजसां प्रभावानां वा निधनं नाश इति परिहारः ॥

 यथावा--

 संततमसुरव्यूहे संपदपूर्वां स्थितिं विधित्सुस्त्व-