पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३४५

पुटमेतत् सुपुष्टितम्
334
अलंकारमणिहारे

म् । तामसुराणां व्यूहे तामरसविलोचन व्यधाश्चित्रम् ॥ ११६२ ॥

 संपदा श्रिया अपूर्वां आश्चर्यावहां स्थितिं मर्यादां । पक्षे समित्याकारकपदं पूर्वं यस्यास्तां स्थितिं संस्थितिं निधनमित्यर्थः । शब्दार्थयोस्तादात्म्यवैभवं न प्रस्मर्तव्यम् । अनयोरप्युदाहरणयोरन्यत्र करणीयस्यान्यत्र करणं द्रष्टव्यम् ॥


तृतीयासंगतिः

कर्तुमन्यत्प्रवुत्तस्य तद्विरुद्धक्रिया च स ॥

 अन्यत्कार्यं कर्तुं प्रवृत्तस्य तद्विरुद्धकार्यकरणमसंगतेस्तृतीयः प्रकारः ॥

 यथा--

 विनतामिमां विधित्सुर्जनतां भुव्युत्तमां रमानाथ । विदधास्यनुत्तमामिति विपुलं वितनोति विस्मयमिदं नः ॥ ११६३ ॥

 अनुत्तमां निहीनां पक्षे अविद्यमाना उत्तमा यस्यास्सा इति पञ्चमीबिहुवीहिः । सर्वोत्तमामित्यर्थः । 'क्लीबे प्रधानं प्रमुख प्रवेकानुत्तमोत्तमाः’ इत्यमरः । यद्वा अनुत्ता अनिरस्ता मा लक्ष्मीर्यस्यास्तां केनापि कदाऽप्यनपनोद्यसंपदमित्यर्थः । नुत्तेत्यत्र नुदेः क्तः 'नुदविद' इत्यादिना निष्ठानत्वस्य विकल्पेन विधा