पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३८

पुटमेतत् सुपुष्टितम्
28
अलंकारमणिहारे

 यथावा--

 कृष्णघनाभिवितीर्णस्वात्यमलरसैकसमधिगतसत्ताः । मुक्ताख्यास्सन्मणयो विलसच्छुक्त्यागतादृगानन्दाः ॥ ८३४ ॥

 अत्र प्रकृतानां ब्रह्मविदामप्रकृतानां मुक्ताफलानां च श्लेषः । तथाहि-- कृष्णेन भगवता घनं सान्द्रं यथा स्यात्तथा अभिवितीर्णः प्रदत्तः स्वस्मिन् स्वविषये यः अत्यमलः विजातीयरसासंवलिततया स्वच्छः रसः अनुरागः स्नेहापरपर्यायः तत्पूर्वकानुध्यानं भक्तिरिति यावत् ‘स्नेहपूर्वमनुध्यानं भक्तिरित्यभिधीयते’ इति ह्युच्यते । तेनैव समधिगता सम्यक्प्राप्ता सत्ता स्वरूपधारणं येषां ते रसैकसमाधगतसत्ताः 'ददामि बुद्धियोगं तं येन मामुपयान्ति ते' इत्युक्तप्रक्रियया भगवद्दत्तेनोक्तविधानुध्यानेनैव स्वदेहधारणादिकं कुर्वन्त इति भावः । सन्मणयः ब्रह्मविदग्रेसराः मुक्ताः प्रकृतिबन्धवियुक्ताः इत्याख्या येषां ते तथोक्तास्सन्तः विलसन् शुचः शोकस्य त्यागो येषां ते विलसच्छुक्त्यागाः ‘अपहतपाप्मा' इति प्रजापतिवाक्ये ‘विशोकः’ इति श्रवणात् । तादृक् 'यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह' इति वाङ्मनसापरिच्छेद्यतया श्रुतः आनन्दो येषां ते तादृगानन्दाः विलसच्छुक्त्यागाश्च ते तादृगानन्दाश्चेति विशेषणोभयपदकर्मधारयः । शोकोपलक्षितहेयगुणदवीयांसः परिपूर्णब्रह्मानुभवानन्दं विन्दन्त इत्यर्थः ॥

 अन्यत्र-- कृष्णघनेन नीलाम्बुदेन अभिवितीर्णः यः स्वात्यमलरसः स्वातीरविसंचारकालिकनिर्मलसलिलबिन्दुः--

नद्यां तत्र स्वातिगेऽर्के शुक्तिस्था वृष्टिबिन्दवः ।
षड्भिर्मासैर्घनीभूता जायन्ते शुद्धमौक्तिकाः ॥