पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४१२

पुटमेतत् सुपुष्टितम्
401
विषमालङ्कारसरः (४०)

न्ततो धून्वत् । कलशमथ वैशसंगतमग्रे भूत्वाऽपि शकलमेवासीत् ॥ १२५२ ॥

 हे श्रीः! कलशं कुम्भः 'कलशस्तु त्रिषु' इत्यमरः । क्लीबमेकमिति भावः । त्वत्कुचाभ्यां द्वाभ्यां पुम्भ्यामिति भावः । परिभूतं अत एव शमं शान्तिं धून्वत्, क्रुद्धं सदिति यावत् । अन्यत्र कलशं कलशपदं अन्ततः अन्ते विद्यमानं शं शकारं धून्वत् विसृजत् सत् अग्रे भूत्वा त्वत्कुचयोः पुरः स्थित्वाऽपि द्वंद्वयुद्धार्थमिति भावः । वैशसं विशसनं कुचकर्तृकं हिंसनं गतं प्राप्तं सत् । इतरत्र अग्रे मुखभागे वै इति भिन्नं पदं, शसंगतं शकारेण संबद्धं भूत्वा शकलमेव खण्डितमेव । पक्षे शकलमित्येव निष्पन्नमासीदित्यर्थः ॥

 यथावा--

 अवगणितस्तव वचसा शुचिर्द्विजो हन्त चारुवाकोऽपि । भवति रमेऽलसदूनश्चार्वाकस्साधु विप्रकृष्टोऽन्ते ॥ १२५३ ॥

 हे रमे! शुचिः विशदः द्विजः खगः हंस इत्यर्थः । शुद्धो विप्र इति च गम्यते । चारुः वाको वचनं यस्य सः चारुवाकः । श्रवणसुभगवचनः शास्त्रीयतया मनोहारिवचनश्च । वाक इत्यत्र वचेर्भावे घङि ‘चजोः कु घिण्ण्यतोः' इति कुत्वम् । तथाविधोऽपि तव वचसा वचनेन लक्ष्मीतन्त्रादिरूपशास्त्रेणेत्यपि गम्यते । अवगणितः तेन स्पर्धमानोऽवमत इत्यर्थः । महिळालापानां मराळालापसाधर्म्यं च--

आलापैस्तुलितरवाणि माधवीनां
माधुर्यादमलपतत्रिणां कुलानि ॥

 ALANKARA II
51