पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४९०

पुटमेतत् सुपुष्टितम्
479
अन्योन्यालंकारसरः (४५)

नस्सर्वज्यायस्त्वयोगेऽपि तदयोगकथनरूपातिशयोक्तिसंकीर्णमिति विशेषः ॥

इत्यलङ्कारमणिहारे अल्पालङ्कारसरश्चतुश्चत्वारिंशः.


अथान्योन्यालंकारसरः (४५)

विशेषाधानमन्योन्यमन्योन्यालंकृतिं विदुः ॥

 द्वयोरन्योन्येनान्योन्यस्य विशेषाधानमन्योन्यं नामालङ्कारः ॥ विशेषश्च गुणक्रियादिरूपः ॥

 यथा--

 करपद्मरागभूम्नाऽत्यरुणतरा कटकपद्मरागश्रीः । तत्पद्मरागधाम्नाऽत्यरुणं करपद्ममखिलजननितव ॥

 करपद्मयोः रागभूम्ना आरुण्यातिशयेन । तत्पद्मरागाणां करकङ्कणकुरुविन्दानां धाम्ना महसा । अत्र करपद्मारुण्यातिशयकङ्कणकुरुविन्दारुण्ययोर्गुणयोरन्योन्यविशेषाधानम् ॥

 यथावा--

 उरसोऽन्तरिक्षमहसो मणेश्च फणिशयन तुलितदिवसमणेः । अन्योन्यश्रीजननात्सामान्यं भूष्यभूषणत्वमभूत् ॥ १३७२ ॥

 भूष्यभूषणत्वं अलंकार्यालंकारत्वं सामान्यं उभयसाधारणं अभूत् । अत्र भगवदुरसः कौस्तुभस्य च श्रीजननरूपक्रिययोरन्योन्यं विशेषाधानम् । उपमोपस्कृतत्वं विशेषः ॥

इत्यलंकारमणिहारे अन्योन्यसरः पञ्चचत्वारिंशः.