पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/५००

पुटमेतत् सुपुष्टितम्
489
व्याघातालंकारसरः (४७)

 यथावा--

 असमविलोकनधाम्ना प्रद्युम्नं प्लुष्यति स्म पुरवैरी । तेनैव वृषाद्रिपतिः प्रद्युम्नं पुष्यतीह मुरवैरी ॥ १३९० ॥

 पुरवैरी रुद्रः असमस्य विषमस्य तृतीयस्येत्यर्थः, विलोकनस्य विलोचनस्य धाम्ना तेजसा अग्निनेति यावत् । प्रद्युम्नं स्मरं प्लुष्यति स्म अधाक्षीत् । ‘प्लुष दाहे' दैवादिकः । वृषाद्रिपतिः तेनैव असमविलोचनधाम्नैव असमेन असदृशेन विलोचनधाम्ना नयनत्विषा कटाक्षेणेति यावत्, इति वस्तुस्थितिः । प्रद्युम्नं स्मरं प्रकृष्टं हिरण्यं विभवमित्यर्थः । 'हिरण्यं द्रविणं द्युम्नम्’ इत्यमरः । पुष्यति पुष्णाति । ‘पुष पुष्टौ’ दैवादिकः । आश्रितानामिति शेषः ॥ अत्र प्रद्युम्नप्लोषणे पुरवैरिणा साधनीकृतस्यासमावलोकनधाम्न एव तत्प्रतिद्वन्द्विना मुरवैरिणा तत्पोषणसाधनीकरणम् । अन्यत्प्राग्वत् ॥


द्वितीयव्याघातः.

पराभिमतकार्यस्य विरुद्धा केन चित्क्रिया ।
सौकर्यतो निबद्धा चेद्व्याघातस्सोऽपि कथ्यते ॥

 कार्यविशेषनिष्पादकतया केनचित्संभाव्यमानादर्थादन्येन सुकरतया कार्यविरोधिनी क्रिया समर्थ्यते चेत्सोऽपि व्याघातः । कार्यविरोधिक्रियायां सौकर्यं कारणस्य सुतरां तदानुगुण्यम् ॥

 यथा--

 मूढ इति यद्युपेक्षा तत एव हरेऽस्तु मय्यनु-

 ALANKARA II
62