पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/५६

पुटमेतत् सुपुष्टितम्
46
अलंकारमणिहारे

 यथावा--

 संज्ञाऽनुसंहिता तव संतनुतेऽभीप्सितं यथोद्देशम् । उचितार्थाध्याहारादूरीकृतकार्यकालपक्षा च ॥ ८४५ ॥

 अत्र भगवन्नाम्नश्शब्दशास्त्रीयसंज्ञायाश्च प्रकृताप्रकृतया श्लेषः । तथाहि-- हे भगवन्निति प्रकरणाल्लभ्यते । उचितः समञ्जसः अर्थाध्याहारः पुरुषार्थप्रदानं यस्यास्सा उचिताध्याहारा अभीप्सितसकलपुरुषार्थदायिनीत्यर्थः । ‘धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थी चार्थमाप्नुयात्’ इत्यादिना नामसंकीर्तनफलोक्तेः । ‘उचितं स्यान्मिते योग्ये ज्ञातेऽभ्यस्ते समञ्जसे' इति रत्नमाला । तव संज्ञा नामधेयं ‘संज्ञा स्याच्चेतना नाम’ इत्यमरः । अनुसंहिता कीर्तिता सती यथोद्देशं उद्देशमनतिक्रम्य संकीर्तयितॄणामभिसन्ध्यनुरोधेनेत्यर्थः । अभीप्सितं अभिलषितमर्थं संतनुते उदाहृतप्रमाणानुसारादिति भावः । न केवलमिष्टप्रापणमेव संतनुते अपित्वनिष्टनिवारणमपीत्याह-- दूरीति । दूरीकृतं कार्यं दुष्कृतिनो यातनाप्रापणरूपक्रिया येषां ते तथोक्ताः कालस्य कृतान्तस्य पक्षाः सहायाः भटा इति यावत्, यया सा तथोक्ता च भवति । 'पक्षो मासार्धके पार्श्वे’ इत्यारभ्य 'बले सखिसहाययोः' इति मेदिनी । भगवन्नामाभिलपनमात्रेणैव तत्कर्तॄणां सर्वाशुभनिवृत्तौ तत्र यमस्य तद्भटानां वा प्राभवमकिञ्चित्करमिति भावः । यथोच्यते वैष्णवे--

कमलनयन वासुदेव विष्णो धरणिधराच्युत शङ्खचक्रपाणे ।
भव शरणमितीरयन्ति ये वै त्यज भट दूरतरेण तानपापान् ॥

           इति,