पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/५७

पुटमेतत् सुपुष्टितम्
47
श्लेषसरः (२८)

किंकराः पाशदण्डाश्च न यमो न च यातनाः ।
समर्थास्तस्य यस्यात्मा केशवालम्बनस्सदा ॥

इत्यादिकमप्यत्रैवानुकूलम् ॥

 पक्षे-- अनुसंहिता शब्दशास्त्रेणोदिता संज्ञा अभ्यासादिसंज्ञा यथोद्देशं स्वप्रदेशमनतिक्रम्य स्थिता सती उचितस्य अर्थस्य अध्याहारात् ऊहात्- ‘अध्याहारस्तर्क ऊहः' इत्यमरः । ‘अध्याहारो नाम न्यूनपूरणार्थाधिकपदपदार्थान्यतरोपादानम्’ इत्याहुः । अभीप्सितं वाक्यार्थबोधनरूपमभीष्टं संतनुते । यथोद्देशपक्षे संज्ञाया अर्थाध्याहारेण वाक्यैकवाक्यतया कार्यकारित्वस्य शाब्दिकैस्सिद्धान्तितत्वादिति भावः । किंच-- ऊरीकृतः कार्यकालपक्षो यया सा ऊरीकृतकार्यकालपक्षा च । अभीप्सितं संतनुते । संज्ञायाः कार्यकालत्वेन पदैकवाक्यतयाऽपि वाक्यार्थबोधनस्य सिद्धान्तितत्वादिति भावः । यथा परिभाष्यते—- यथोद्दशं संज्ञापरिभाषं, कार्यकालं संज्ञापरिभाषम्' इति च । ‘यथोद्देशं उद्देशमनतिक्रम्य यथोद्देशं, उद्देश उपदेशदेशः अधिकरणसाधनश्चायं, यत्र देशे डपदिश्यते तद्देश एव वाक्यार्थबोधेन गृहीतशक्त्या गृहीतपरिभाषार्थेन च सर्वत्र शास्त्रे व्यवहारः' इति प्रथमपरिभाषार्थः । देशश्चोच्चारणकाल एवात्र शास्त्रे व्यवह्रियत इति संक्षेपः । द्वितीयपरिभाषार्थस्तु–- ‘कार्येण काल्यते स्वसंनिधिं प्राप्यत इति कार्यकालं स्वसंस्काराय स्ववृत्तिलिङ्गचिह्नितपरिभाषाणामाक्षेप इति यावत्’ इति । यथोद्देशपक्षे संज्ञायास्स्वदेशीयत्वं, कार्यकालपक्षे विधिदेशीयत्वमिति विवेकः ॥

 यथावा--

 योब्रह्मायश्चशिवः परेणभवताऽखिलेश्वरसहो