पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/९४

पुटमेतत् सुपुष्टितम्
84
अलंकारमणिहारे

इति रत्नमाला । अखिलं सकलं ग्रहं डाकिनीपूतनादिभूतविशेषं--

ग्रहोऽनुग्रहनिर्बन्धग्रहणेषु रणोद्यमे ।
सूर्यादौ पूतनादौ च सैंहिकेयोपरागयोः ॥

इति मेदिनी । संमार्ष्टि निरस्यतीति यावत् ॥

सदा कराळवदनो नारसिंहो महारवः ।
ग्रहानशेषान्निश्शेषान् करोतु जगतो हितः ॥
शान्तिरस्तु शिवं चास्तु प्रणंश्यत्वसुखं च यत् ।
वासुदेवशरीरोत्थैः कुशैस्संमार्जितो मया ॥

इत्याद्यपामार्जनाध्यायोक्तक्रमेण वाराहनारसिंहादिमहामन्त्राभिमन्त्रितकुशादकमार्जनेनाखिलान् ग्रहान् प्रणुदतीति भावः । तत्र हेतुमाह-- विवक्षितेति । हि यस्मात् असावित्येतदत्राप्यनुषज्यते । असौ देवेज्याशीलः पुमान् विवक्षितानुग्रहैकतानः विवक्षितेषु वक्तुमिष्टेषु आदेशकारिषु विधेयेष्वित्यर्थः । ‘विधेयो विनयग्राही वचनेस्थित आश्रवः' इति हि विधेयपर्यायाः पठ्यन्ते । न हि वक्तुमनिष्टेषु जनेषु विवक्षा कस्यचिदपि भवति । योऽनुग्रहः तस्मिन् एकतानः एकाग्रः 'एकतानोऽनन्यवृत्तिरेकाग्रैकायनावपि' इत्यमरः । विधेयजनानुग्रह एवोक्तरीत्या तदीयग्रहादिसर्वानिष्टनिवारणे हेतुरिति भावः । अनेन--

अनाराधितगोविन्दा ये नरा दुःखभागिनः ।
तेषां दुःखाभितप्तानां यत्कर्तव्यं दयाळुभिः॥

इत्यपामार्जनोक्तप्रश्ने यद्दयाळुत्वमपामार्जनशान्तिकरणहेतुतयोक्तं तत्संगृहीतम् ।

 पक्षे-- हे देव! यः पुमान् इज्याशीलः यायजूकः असौ