पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१०६

पुटमेतत् सुपुष्टितम्
94
अलङ्कारमणिहारे

र्थेन समर्थितः श्लेषभित्तिकाभेदाध्यवसायानुप्राणितवक्ष्यमाणनिरुक्त्युत्तंभितः ॥

 यथावा--

 राजासनहृदयङ्गमवृत्तिरपि त्वयि निरासहृदय इह । जायेत जगदधीश्वर जानङ्गमवृत्तिरेव जन्तुरहो ॥ १५७३ ॥

 राजासनेन राजार्हसिंहासनेन राजासने वा हृदयङ्गमा हृद्या वृत्तिः स्थितिः यस्य स तथाभूतोऽपि त्वयि विषये निरासे औदास्ये तिरस्कारे वा हृदयं चित्तं यस्य स तथोक्तः । हे जगदधीश्वर! जन्तुः जनङ्गमः अन्त्यजः तस्येयं जानङ्गमी वृत्तिः जीविका यस्य स एव भविता । त्वदुदासिता महाराजोऽपि ‘यो विष्णुं सततं द्वेष्टि तं विद्यादन्त्यरेतसम्’ इत्युक्तरीत्या चण्डालवृत्तिरेव भवेदित्यर्थः । जनङ्गम इत्यत्र ‘गमश्च’ इति सूत्रेण संज्ञायां खच्प्रत्ययः ‘अरुर्द्रषदजन्तस्य’ इति मुम् । ‘चण्डालप्लवमातङ्गदिवाकीर्तिजनङ्गमाः' इत्यमरः । जनाद्गच्छति दूरमपसर्पतीति जनङ्गम इति विग्रहः । तस्येयं जानङ्गमी अण्णन्तलक्षणङीष् ताद्दशी वृतिर्यस्य । पुंवद्भावः । पक्षे राजासनहृदयङ्गमवृत्तिशब्दः निगताः रासहृदय इत्याकारका वर्णाः यस्य स तथोक्तः । अत एव जानङ्गमवृत्तिरित्याकारकवर्णानामेव पारिशेष्याज्जानङ्गमवृत्तिरिति निष्पद्यत इत्यर्थः । अत्र राजासनहृदयङ्गमस्यापि जानङ्गमवृत्तितावाप्तिरूपवाक्यार्थः त्वयि निरासहृदय इति पदाभ्यां समर्थितः । चमत्कारविशेषस्तु व्यक्त एव ॥

 यथावा--

 तव सुतराम्बरहिततां स्ववर्णतोऽम्बानुविन्दती