पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१२८

पुटमेतत् सुपुष्टितम्
116
अलङ्कारमणिहारे

 यथावा--

 ग्लौस्त्वन्मुखमात्सर्याद्यदाविलत्वं परं गतो नु भवेत् । गौरेव तदाऽम्ब भवेन्मत्सरिणां स्वस्वरूपहानिस्स्यात् ॥ १६०४ ॥

 हे अम्ब! ग्लौः चन्द्रः त्वन्मुखे मात्सर्यात् यदा परं अतिशयितं आविलत्वं कलुषत्वं गतः भवेन्नु । नुर्वितर्के । पक्षे-- ग्लौः ग्लौशब्दः यदा गतः गवर्णात् आद्यादित्वात्तसिः । परं अनन्तरं विलत्वं विगतलकारत्वं अनुभवेत् प्राप्नुयात् तदा गौरेव भवेत् । उत्कृष्टतमलक्ष्मीवदनमात्सर्येण कलुषितहृदयश्चेत्स पशुरेवेति भावः । पक्षे ग्लौशब्दो लकारविरहे गौरित्येव हि निष्पद्येतेति भावः । मत्सरिणां परोत्कर्षासहिष्णूनां स्वस्वरूपहानिस्स्यात् स्वगौरवक्षतिरेव स्यादिति भावः । पक्षे ग्लौशब्दस्यगौरिति निष्पत्तौ स्वरूपव्यत्ययस्स्यादिति भावः ।

 यथावा--

 त्वद्गतिभाग्यमवाप्तुं यतमानोऽपि च करी पराभूतः । मन्दा एव भवेयुस्तुङ्गा अपि देवि पेचकारूढाः ॥ १६०५ ॥

 त्वद्गतिभाग्यं त्वत्प्राप्तिभागधेयं त्वद्गमनतौल्यं च अवाप्तुं यतमानोऽपिच करी पराभूत: । कुत इत्यत आह-- मन्दा इति तुङ्गा अपि महान्तोऽपि उन्नता अपिच । पेचकेन उलूकेन अन्यत्र पुच्छमूलोपान्तेन आरूढाः करिण इति यावत् । 'उलूके करिणः पुच्छमूलोपान्ते च पेचकः' इत्यमरः । मन्दा एव भाग्यहीना