पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१३६

पुटमेतत् सुपुष्टितम्
124
अलंकारमणिहारे

दात्म्यविजृम्भितश्लेषमूलकाभेदाध्यवसायानुप्रणितस्सामान्येनाप्रस्तुतेन विशेषसमर्थनरूप एवार्थान्तरन्यासः ॥

 विशेस्षय सामान्येन वैधर्म्येण समर्थनं यथा--

 संकल्पादेव जगद्वेङ्कटनाथस्सृजत्यवत्यत्ति । असमर्थो यः कार्येष्वपेक्षते स परमन्यसाहाय्यम् ॥ १६१६ ॥

 अत्र पूर्वार्धोक्तस्य विशेषस्य प्रकृतस्य उत्तरार्धोक्तेन सामान्येनाप्रकृतेन वैधर्म्येण समर्थनम् ॥

 यथावा--

 नितरां जननि कराभ्यां निजकरचरणेक्षणप्रतिस्पर्धि । नलिनं बत लालयसे न पराभविताऽरिमपि मृदुप्रकृतिः ॥ १६१७ ॥

 अत्र प्राथमिकचरणत्रितयप्रतिपादितस्य विशेषस्य चतुर्थचरणोदितसामान्येन वैधर्म्येण समर्थनम् ॥

 यथावा--

 लोकेशे नाकेशे काके कीशेऽपि तव कृपा सदृशी । न विशति हि महोदारो ननूत्तमाधमविभागकार्पण्यम् ॥ १६१८ ॥

 अत्रापि पूर्वार्धोक्तो विशेषः प्रकृत उत्तरार्धोक्तेन सामान्येनाप्रकृतेन वैधर्म्येण समर्थ्यते ॥