पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१३८

पुटमेतत् सुपुष्टितम्
126
अलंकारमणिहारे

 भ्रमरोऽपि तिर्यग्जन्तुरपि कामुकोपीति वा ‘भ्रमरः कामुके भृङ्गे' इति मेदिनी । तव पदाब्जे लग्नस्सन् अभ्रमं अन्यत्र भ्रमणं अभ्रान्तिं वा एत्य अमरो भवति देवो भवति । खल्विति प्रसिद्धौ । पक्षे भ्रमरशब्दः अभ्रममित्यत्र अभ्रं अं इति च्छेदः। अविद्यमानो भ्रः भ्रवर्णो यस्य तं भ्रंशितभ्रवणमिति यावत् अं अवर्णं एत्यभ्रवर्णस्थाने अकारं प्राप्येत्यर्थः । अमरः अभूत् उक्तरीया भ्रमरशब्दः अमरशब्दोऽभूदित्यर्थः । अत्रापि पूर्वदेव सर्वमनुसन्धेयम् ॥

 यथावा--

 अपि पामरस्तवाङ्घ्रावुपजातरुचिस्त्वया कृतोऽपापः । लभतेऽमरत्वमच्युत न भजेत्किं वा त्वदाश्रितोऽभीष्टम् ॥ १६२१ ॥

 हे अच्युत! इयं संबोधनं विवक्षितपापहरणसाभप्रायम् । यथा र्स्मयते--

अतिपापप्रसक्तोऽपि ध्यायन्निमिषमच्युतम् ।
भूयस्तपस्वी भवति पङ्क्तिपावनपावनः ॥

 इति । तव अङ्घ्रौ उपजातरुचिः पामरः नीचोऽपि त्वया अपापः कृतः निर्धूताखिलपूर्वोत्तराघः कृतस्सन् अमरत्वं ‘यत्र पूर्वे साध्यास्सन्ति देवाः' इत्युक्तप्रकारेण देवत्वं मुक्तत्वमिति यावत् लभते । पक्षे पामरशब्दः त्वया पं आप्नोतीति पापः । कर्मण्यण् । नपापः अपापः पवरर्णरहितः कृत इति यावत् । अमरत्वं अमर शब्दत्वं लभते इत्यर्थः ॥

 यथावा--

 आद्यन्तप्राप्तजयं मध्येऽपिच लेशतोऽप्यवि-