पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१३९

पुटमेतत् सुपुष्टितम्
127
अर्थान्तरन्याससरः (६३)

ध्वस्तम् । जयति जलेशयमम्ब त्वदाश्रितानां कदा परिभवस्स्यात् ॥ १६२२ ॥

 जलेशयं कमलं जलेशयमिति पदं च । आद्यन्तयोस्समर्थयोः अद्यन्तभागयोश्च प्राप्तः जयः उत्कर्षः यस्य तत्तथोक्तं, प्राप्तौ जयौ जकारयकारौ येन तदिति च । मध्येऽपिच मध्यकालेऽपि लेशतोऽपि लवमात्रतोऽपि अविध्वस्तं भ्रंशं नप्राप्तं, पक्षे लेशतः ले श इति वर्णाभ्यां अविध्वस्वं अध्वस्तलेशर्णमित्यर्थः । जयति सर्वोत्कर्षे प्राप्नोति । शब्दपक्षे जलेशयशब्दः एवंविधो जयतीत्यर्थः ॥

 यथावा--

 नहुषस्स वासवस्सन्नवलेपात्स्वान्त एव हसितोऽम्ब । वाहसभावमविन्दत्त्वदपाङ्गविपर्यये किमिव न स्यात् ॥ १६२३ ॥

 हे अम्ब! सः प्रसिद्धः नहुषः वासवस्सन् इन्द्रो भवन् सन् अवलेपात् त्रैलोक्यैश्वर्यमदात् स्वान्त एव मनस्येव ‘स्वान्तं हृन्मानसं मनः' इत्यमरः । हसितः मत्तुल्यः कोऽन्योस्तीति हसन्निति गर्वानुभावोक्तिः । कर्तरि क्तः । वाहसभावं अजगरत्वं ‘अजगरश्शयुर्वाहस इत्युभौ' इत्यमरः। अविन्दत् । पक्षे वासवशब्दः वस्य वकारस्य लेपः संबन्धः न वलेपः अवलेपः तस्मात् वकारसंबन्धाभावं प्राप्येति ल्यब्लोपे पञ्चमी । वकारलोपेन वास इति निष्पन्नः स्वान्त एव स्वस्य अन्ते मध्यभाग एव हसितः हेन हकारेण सितः बद्धस्सन् मध्ये हकारघटितस्सन्नित्यर्थः ।