पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१५

पुटमेतत् सुपुष्टितम्
3
सारालङ्कारसरः (५१)

 अत्रैकस्यैव भगवत्प्रतापस्य उज्ज्वलितत्वरूपधर्मपुरस्कारेणोत्तरोत्तरोत्कर्षः ॥

 यथावा--

 अङ्कुरिता पल्लविता कोरकिता कुसुमिता च मम भक्तिः । क्रमतस्त्वयि मधुसूदन महती भूत्वा प्रसौति फलमनघम् ॥ १४१२ ॥

 अत्रैकस्या एव भक्तेः महत्त्वधर्मपुरस्कारेणोत्तरोत्तरोत्कर्षो निबद्धः ॥

 यद्यत्रैकस्मिन्नाश्रये क्रमेणानेकाधेयस्थितिरूपः पर्यायालङ्कारोऽत्र प्रतीयते, तर्हि प्रतीयतां नाम । न हि तावता पूर्वपूर्वापेक्षया उत्तरोत्तरोत्कर्षरूपस्सारो गळहस्त्यते ॥

 अनेकविषयस्स्वरूपेणोत्कर्षो यथा--

 रजताचलमूर्धनि यस्तन्मूर्धनि याऽस्ति साऽपि यत्पदजा । सोऽपिच यत्पदलाक्षालक्षितवक्षा जयत्यसौ लक्ष्मीः ॥ १४१३ ॥

 अत्रानेकेषां स्वरूपेण पूर्वपूर्वापेक्षया उत्तरोत्तरमुत्कर्षः ॥

 धर्मेण यथा--

 प्राणिषु मनुजाश्श्रेष्ठा मनुजेषु ब्राह्मणा बुधास्तेषु । त्वच्चक्रलाञ्छितास्तेष्वच्युत तेषु त्वदङ्घ्रिदत्तभराः ॥ १४१४ ॥