पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१५३

पुटमेतत् सुपुष्टितम्
141
प्रौढोक्तिसरः (६५)

 इन्दुकरव्यतिकरितैश्चन्दनगिरिगन्धवाहसारांशैः । जलनिधिकन्ये मन्ये जलरुहजन्माऽसृजत्तवापाङ्गान् ॥ १६४८ ॥

 अत्रापाङ्गेषु न केवलं शैशिर्यादयो मलयानिलकिशोरमात्रगुणा एव कवेः प्रतिपिपादयिषिताः, किंतु सकलजगदुज्जीवयितृत्वादयोऽन्येऽपीति मलयानिलसारांशेषु चन्द्रकरसंसर्गो विशेषणतयाऽतिशयार्थमुपात्तः । उत्पाद्योत्पादकभावश्चात्र न लोकप्रसिद्धः । किंतु कविप्रतिभामात्रनिबद्धः । अत्र च धर्मिविशेषसंसर्गादतिशयो धर्म्यन्तरगतो यदि व्यञ्जनाविषयः तदैवायमलंकारः । यदि वाच्यवृत्त्या तत्तत्प्रयुक्तत्वेनाभिधीयते तदा समालंकारस्यैव विषयः ।

 यथा--

 पद्मे प्रादुरभूः किल पद्मे पद्मे बिभर्षि पाणिभ्याम् । असि पद्मनाभहृदयावसतिस्त्वं पद्मगन्धिरिति युक्तम् ॥ १६४९ ॥

 अत्र लक्ष्म्यास्सौरभ्यातिशयस्तद्धर्मिसंबन्धप्रयुक्तत्वेन वर्णित इति सम एवालंकारः । एवं चास्य मते--

 ‘एकोनविंशसंख्यकपुराणतः किंच षष्ठवेदेन । हेयगुणास्तवभगवन् ख्याप्यन्ते भाविमातृगर्भभवैः' ॥

 इत्यादावेकस्य मिथ्यात्वसिद्ध्यर्थं मिथ्याभूतवस्त्वन्तरकल्पनं मिथ्याध्यवसित्यलंकारान्तरमिति न वक्तव्यं, प्रौढोक्त्यैव गतार्थत्वात् । ‘कचाः कळिन्दजातरितमालस्तोममेचकाः' इत्यादौ