पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१५७

पुटमेतत् सुपुष्टितम्
145
संभावनसरः (६६)

 हे जननि! मम स्तुत्या मत्कर्तृकस्तवेन दरं अल्पमपि अन्तः मनसि आमोदं प्रहर्षं तनुया यदि अथ तदैव मम दामोदरपदं परमं पदं सिद्ध्येत् । पक्षे दरं दश्च रश्च अनयोस्समाहारः दरं अन्तरा 'अन्तरान्तरेणयुक्ते' इति द्वितीया । दकरारेफयोर्मध्ये इत्यर्थः । आमोदं आमोदशब्दं तनुया यदि दामोदर इति पदं शब्दः सिध्येत् इत्यर्थः । अत्र स्तोतुर्यत्किञ्चिच्छ्रीहृदयामोदोदयतर्कणं दामोदरपदसिद्धितर्कणस्य साधनं श्लेषसंकीर्णम् । एवमग्रेऽपि ॥

 यथावा--

 त्वदुदारकरविधूतस्सुरागमो वीतराग एव भवन् । यदि सुमतया परिणमेत्तदा तु तेऽच्युत नखेन सदृशस्स्यात् ॥ १६५७ ॥

 हे अच्युत! सुरागमः कल्पतरुः तव उदारेण करेण विधूतः अतएव वीतराग एव विधूननजनितदैन्यातिशयेन विरक्त एव भवन् तपस्वी भवन्निति यावत् । सुमतया शोभना मा लक्ष्मीः यस्य स तथोक्तः सुमः तस्य भावः सुमता तया शोभनलक्ष्मीविशिष्टत्वेनेत्यर्थः । परिणमेद्यदि जायेतचेत् । पक्षे पुष्पतया परिणतो भवेद्यदीत्यर्थः । तदा तु ते तव नखेन सदृशस्स्यात् । अत्र सुरागमशब्दः वीतरागः विगतरावर्णगवर्णश्चेत् सुमतयैव परिणंस्यतीत्यर्थोऽपि चमत्कारी । अत्र सुरागमस्य सुमतापरिणतितर्कणं नखसादृश्यतर्कणसाधनम् ॥

 यथावा--

 यदि जातु विजानीयाच्छ्रीजाने तावकीनमौदार्यम् । देवतरुस्स तदात्वे नासत्यं देवदारुतां यायात् ॥ १६५८ ॥

 ALANKARA--III.
19