पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१६१

पुटमेतत् सुपुष्टितम्
149
संभावनसरः (६६)

यदा । दृश्येत तदा सत्यं भवेत्कविकुलं विमृश्यता सम्यक् ॥ १६६३ ॥

 अविकुलं मेषवृन्दमपि अत्र अविशब्द: अविसदृशे लाक्षणिकः । अतिमात्रमूर्खाणां समूहोऽपीत्यर्थः । मुख्येन अगौणेन अशेषपालकेन सर्वेश्वरेण भगवता अविकलं यथा स्यात्तथा यदा दृश्येत कटाक्षविषयीक्रियते । तदा कविकुलं काव्यकृद्विद्वद्वृन्दं भवेत् सत्यं नात्र संदेहः । यदि संदेहः तर्हि सम्यग्विमृश्यताम् । भगवत्प्रभावविमर्शे उक्तोऽर्थस्सम्यज्ञायत एवेति भावः । पक्षे अविकुलमिति पदं अविकलं अकारेण विकलं सत् मुख्येनेति वक्ष्यमाणत्वादाद्येनाकारेणेति लभ्यते । हे अशेषपाल सर्वेश्वर भगवन् मुख्येन आद्येन केन कवर्णेन यदा दृश्यते च्याविताकरेण आद्यकवर्णेन घटितं दृश्यतेचेत् तदा कविकुलमित्येव भवेदित्यर्थः । अत्राविकुलस्य भगवत्कटाक्षगोचरत्वतर्कणं कविकुलत्वतर्कणसाधनमित्यादिकं द्रष्टव्यम् ।

 यथावा--

 तुलनायालं वचसस्स्वं तव यदि नाम कोकिलोऽवेयात् । किं छिन्नमस्य जानन्कोलं तं जननि बुद्धिमान् ब्रूयात् ॥ १६६४ ॥

 हे जननि! कोकिलः तव वचसः तुलनाय साम्याय स्वं आत्मानं अलं समर्थं यदिनाम अवेयात् जानीयात् ‘नमस्स्वस्ति' इत्यादिना चतुर्थी । अस्य अतिश्राव्यतया प्रत्यक्षस्य तव वचसः किं छिन्नं किं न्यूनं भवेत् । कोकिलस्य स्वैरं तथा समर्थंमन्यत्वे