पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१६५

पुटमेतत् सुपुष्टितम्
153
मिथ्याध्यवसितिसरः (६७)

 यथावा--

 अतसी परिभूता तव रुच्या तप्त्वा वनेष्वधश्शीर्षम् । अन्ते संधेस्सीता स्याच्चेत्त्वद्रुचिमियाद्रघुकुलेन्दो ॥ १६६८ ॥

 हे रघुकुलेन्दो! इदं विवक्षितार्थोपस्काराय । अतसी क्षुमाकुसुमं ‘पुष्पमूलेषु बहुळम्' इति लुक् । तव रुच्या त्विषा परिभूता सती वनेषु अधश्शीर्षं तप्त्वा । पक्षे वैपरीत्येन स्थित्वेत्यर्थः । अन्ते पर्यवसाने संधेः बलवद्विरोधोऽनुचित इति संधिं कृत्वेत्यर्थः । पक्षे संहितात्वविवक्षाया इति यावत् । सीता स्याच्चेत् जानकीत्वं प्राप्ताचेत् त्वद्रुचिं तव द्युतिं त्वय्यनुरागं च इयात्, अन्यथा तस्यास्त्वद्रुचिर्न सुलभेति भावः । पक्षे अतसीशब्दव्यक्तिः वैपरीत्येनावस्थिताचेत् सीत अ इति स्यात्, ततस्तकाराकारयोस्सवर्णदीर्घरूपस्संधिश्चेत् सीता इति निष्पद्येत । स एव दुर्घटः ‘अतो गुणे' इति पररूपलक्षणैकादेशे सवर्णदीर्घाप्रवृत्तेः । तथाच सीत इत्यदन्त एवायं शब्दो भवेत् । न तु सीतेति दीर्घान्त इति भावः । अत्रातस्याः श्रीरघुनन्दनरुचिप्राप्तेरतिवेलासंभावितस्य निर्वृत्त्यर्थं तस्यास्सीतात्वप्राप्तिरूपातिवेलासंभावितस्य निर्वृत्त्यर्थं तस्यास्सीतात्वप्राप्तिरूपातिवेलासंभावितत्वकल्पनम् । श्लेषचमत्कारान्तरादिकं व्यक्तमेव ॥

 यथावा--

 अष्टमजलधौ जनितष्षष्ठो निर्जरतरुर्वृषाद्रिमणे । त्वत्तोऽपि वदान्य इति स्रष्टा षष्ठेन वदति वदनेन ॥ १६६९ ॥

 ALANKARA__III.
20