पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१७८

पुटमेतत् सुपुष्टितम्
166
अलङ्कारमणिहारे

गोपवधूः । श्लथबन्धकञ्चुळीका हर्षोच्छूनस्तनद्वयतयाऽऽसीत् ॥ १६८७ ॥

 अत्राभीष्टस्याननपिधानस्य विरुद्धोऽर्थः कञ्चुळिकाबन्धशैथिल्वं कारणीभूतत्रपाप्रत्यनीकत्वात्, तच्च हर्षोच्छूनस्तनद्वयतारूपस्वकारणादेवोत्पन्नं न तु पिधानानुकूलयत्नात् । नापीष्टसाधनत्वेन प्रयुक्तात्कारणादिष्टानुत्पत्तिरत्रास्ति, आननपिधानरूपस्येष्टस्योत्पत्तेः । अतो विषादनमेवात्र, न विषमम् । अयमप्यलंकारो दीक्षितोपज्ञमेव ॥

इत्यलंकारमणिहारे विषादनसरस्सप्ततितमः.



अथोल्लासालंकारसरः (७१)


यदन्यगुणदोषाभ्यामन्यस्य गुणदोषयोः ।
आधानं वर्ण्यते प्राहुरुल्लासालंकृतिं तु ताम् ॥

 तच्च गुणेन गुणस्य दोषेण दोषस्य गुणेन दोषस्य दोषेण गुणस्य वेति चतुर्धा । क्रमेणोदाहरणानि--

 अपि मयि पतेदपाङ्गः कृपया शिशिरोऽम्बुजाक्षभक्तिजुषाम् । अपि धन्यस्स्यामहमिति स पितामह एव वाञ्छति किमन्यः ॥ १६८८ ॥

 अत्र श्रीनिवासभक्तिरूपभागवतगुणेन तदपाङ्गसङ्गात्पितामहादीनामपि धन्यत्वगुणाधानम् । आधानं च तद्वत्ताबुद्धिः ॥