पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१८१

पुटमेतत् सुपुष्टितम्
161
उल्लाससरः (७१)

'गुणवचनब्राह्मणादिभ्यश्च' इति भावे ष्यञ् । अत्र भगवत्प्रसादप्रभावगुणेन तद्भक्तस्य सारहितत्वादिगुणाधानम् । भगवत्कटाक्षप्रभावाद्बहुप्रसादत्वाद्याधानं वा ॥

 यथावा--

 दुर्गतिवशात्पुमान्यो बहुप्रमादोऽपि तव दृशां विषयः । मानिततां प्राप्य भवेद्बहुप्रदस्स खलु कलशजलधिसुते ॥ १६९२ ॥

 हे कलशजलधिसुते! दुर्गतिवशात् दारिद्र्यवशात् बहुप्रमादः बहुविपदपि । पक्षे बहुप्रमादशब्दो यः पुमान् तव दृशां कटाक्षाणां विषयः भवेत् स पुमान् पुरुषः पुल्लिङ्गो बहुप्रमादशब्दश्च मानिततां जगत्पूजिततां । पक्षे मावर्णेन अनिततां अयुक्ततां च प्राप्य बहुप्रदः दानशौण्डः भवेत्खलु । पक्षे बहुप्रद इति निष्पद्येतेत्यर्थः । अत्र लक्ष्मीकटाक्षप्रसरगुणेन दुर्गतेरपि महोदारतादिगुणाधानम् । एकस्मिन्नाधारे बहुप्रमादत्वबहुप्रदत्वरूपानेकाधेयवर्णनरूपपर्यायालंकारगर्भितत्वं विशेषः। श्लेषादिसंकीर्णत्वं तु पूर्ववदेव ॥

 यथावा--

 आदौ वैश्वानुगतोऽप्यग्र्यनरो यस्स्वभावतः कश्चित् । दृष्टः क्रमेण भवता वौश्वानर एव भवति को विशयः ॥ १६९३ ॥

 हे भगवन्! अग्र्यनरः अग्रजन्मा मनुजः ब्राह्मणः वै इति प्रसिद्धौ । आदौ श्वाभिः अनुगतः श्वानुगतः "श्वक्रीडी श्येनजीवी

 ALANKARA__III
22