पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१८९

पुटमेतत् सुपुष्टितम्
177
उल्लाससरः (७१)

जानाति । दाक्षिण्येन प्रकाशं शुनकतुल्यं वक्तुमनीशोऽपि चेतसि तथा जानीयादेवेति भावः । पक्षे आद्यन्ते प्रथमचरमे अक्षरे वर्णे वैररूपे यस्य तं तथोक्तं आदौ वै इति वर्णेन अन्ते र इति वर्णेन च युक्तमित्यर्थः । वैश्वानरं वैश्वानरशब्दं अन्तश्श्वानमिति समस्तं पदम् । अन्तः वैर इत्याकारकवर्णद्वयमध्ये श्वान इत्याकारकवर्णद्वयं यस्य तं तथोक्तं को नाम न जानाति; सर्वोऽपि वैश्वानरशब्दः ईदृगिति जानात्येवेति भावः । अत्र भगवतोऽखिलसुहृत्त्वादिगुणेन तद्वैरस्य दोषत्वानुवर्णनम् ॥

 यथावा--

 त्वदपाङ्गविपर्यासान्नहुषो नाके महाशयोऽपि भवन् । अन्तेच्युत ऊर्जिततां प्राप्तोऽपि महाशयुर्बभूवाम्ब ॥ १७०४ ॥

 हे अम्ब! नहुषः नाके महाशयः महेच्छः भवन्नपि त्रैलोक्यैश्वर्यं भजन्नपीति यावत् 'महेच्छस्तु महाशयः' इत्यमरः । अप्रतिहतेच्छो भवन्नपीत्यर्थः । ऊर्जिततां सर्वप्रकारबलवत्त्वं प्राप्तोऽपि त्वदपाङ्गविपर्यासात् अन्ते पर्यवसाने च्युतः स्वर्गाद्भ्रष्टस्सन् महांश्चासौ शयुश्च महाशयुः अजगरो बभूव । ‘अजगरे शयुर्वाहस इत्युभौ' इत्यमरः । अन्यत्र महाशयशब्दः अन्ते अच्युतः च्युताकारः ऊर्जिततां उवा उकारेण ऊर्जिततां प्राणिततां उकारघटिततामिति यावत् । प्राप्तोऽपि अपिस्समुच्चये । न केवलमन्ते अकारच्युततामेव किंतु तत्रैव उकारसंबन्धतां च प्राप्त इत्यर्थः । महाशयुरिति निरपद्यतेति भावः । अत्र श्रीकटाक्षनिष्ठमहोदारत्वादिगुणेन तद्विपर्यासहेतुकमहाशयुत्वदोषो नहुषस्य निबद्धः ॥

 अन्यदोषेणान्यगुणधानं यथा--

 ALANKARA‌--III.
23