पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२००

पुटमेतत् सुपुष्टितम्
188
अलंकारमणिहारे

 यथावा--

 यश्श्रीनिवास इति भुवि विदितोऽहिगिरौ चकास्त्यसौ कैश्चित् । उक्तोऽपि विप्रतीपं कदाऽपि भविता स वा निश्रीः ॥ १७२० ॥

 यः भगवान् श्रीनिवास इति भुवि विदितः अहिगिरौ चकास्ति । सः वा निश्रीः इति छेदः । सोऽसौ कैश्चित् भगवत्पारम्यासहिष्णुभिश्शैवैः विप्रतीपं विरुद्धं यथा तथा उकोऽपि नायं श्रीनिवासः किंतु कुमार इत्युक्तोपीति भावः । कदाऽपि यदाकदाचिद्वा निश्रीः श्रीविधुरः 'निवातपद्म' इत्यादाविव नीत्युपसर्गपूर्वको बहुव्रीहिः। भविता वा इति योजना स्यात्किमित्यर्थः । श्रियो वक्षस्येवावस्थानात्कदाऽपि नित्यश्रीत्वं न जहातीत्यर्थः । यथोच्यते श्रीमति रामायणे-- 'श्रीवत्सवक्षा नित्यश्री:' । इति । पक्षे श्रीनिवासशब्दः कदाऽपि यदाकदावा विप्रतीपमुक्तः प्रातिलोम्येन पठितः सवानिश्रीरिति भवितेत्यर्थोsपि चमत्कारी । अत्र नायं श्रीनिवास इति शैवोक्तिदोषेण भगवतो निश्रीत्वरूपदोषानाधानम् । चमत्कृतिविशेषस्तु व्यक्त एव ॥

 यथावा--

 सर्वेश्वरं हरे त्वां भूयश्श्रुत्यैककण्ठ्यतो विद्मः । पर्वतमात्रपतिं त्वां स्थविरगवी वदतु काऽपि का हानिः ॥ १७२१ ॥

 भूयसीनां श्रुतीनामैककण्ठ्यात् एकार्थप्रतिपादनात् । स्थविरगवी वृद्धप्रलपितम् । स्थविरेत्यनेन तस्य मतिभ्रंशो द्योत्यते । जरद्गवी वा । वस्तुतस्तु स्थविरगवी ‘विष्णुः पर्वतानामधिपतिः'