पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२०२

पुटमेतत् सुपुष्टितम्
190
अलंकारमणिहारे

दमास्ताम् । तं त्वं नाद्रियसे चेच्छातं तस्यापि किमपि बत न भवेत् ॥ १७२३ ॥

 किं छातं किं छिन्नं ‘छो छेदने' क्तः । 'अदेचः' इत्यात्वम् । 'छिन्न छातं लूनम्' इत्यमरः । तं निन्दितारं मूर्खं त्वं नाद्रियसे चेत् तस्यापि न किमपि छातं छिन्नमित्याश्चर्यम् । परिहारस्तु चेत् शातं इति उत्तरार्धे छेदः । किमपि शातं सुखं न भवतीति । 'शर्मशातसुखानि च' इत्यमरः 'शो तनूकरणे' दैवादिकादस्माद्बाहुलकात्तन् । 'आदेचः' इत्यत्वम् । श्यत्यशुभमिति विग्रहः । अत्र मूखीकृतनिन्दनप्रयुक्तस्य भगवन्न्यनतारूपदोषस्यानाधानम् । भगवत्कर्तृकानादरदोषप्रयोज्यमूर्खदोषानाधानमिति भवत्यवज्ञालंकारद्वयम् । अत्राद्यं शुद्धं, द्वितीयं तु श्लेषोज्जीवितमिति विवेकः ॥

 अत्र केचित् अवज्ञोदाहरणेषु 'स्वल्पमेवाम्बु लभते प्रस्थः प्राप्यापि सागरम्, मीलन्ति यदि पद्मानि का हानिरमृतद्युतेः’ इत्यादिषु नावज्ञाख्यमलंकारान्तरमभ्युपेयं, तत्रान्यगुणदोषयोरन्यगुणदोषजननसमर्थयोस्सतोरपि तदजननवर्णनेन विशेषोक्तेरेव युक्तत्वाद्वक्तुम् । सागरसलिलसमृद्धिसत्त्वेऽपि प्रस्थे तत्समृद्ध्यभावस्य पद्मसंकोचेऽपि चद्रगतदोषाभवस्य च वर्णनेन तल्लक्षणस्याविकलत्वादिति वदन्ति । वस्तुतस्तु नात्र विशेषोक्तिस्सुवचा । 'हृदिस्नेहक्षयो नाभूत् स्मरदीपे ज्वलत्यपि' इत्यादितदुदाहरणेषु दीपज्वालास्नेहक्षययोरिवात्र सागरसलिलसन्निधानप्रस्थगमनाम्बुसमृद्ध्यभावयोः कार्थकारणभावस्य लोकसिद्धस्याभावेनोक्तविशेषोक्तिलक्षणविरहादित्याहुः ॥

इत्यलंकारमणिहारे अवज्ञासरो द्विसप्ततितमः.