पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२०६

पुटमेतत् सुपुष्टितम्
194
अलंकारमणिहारे

कदावा दैवसंपदभिजातत्वादिगुणसंभवसंभावनयेति ध्येयम् । इयमप्यलंकृतिर्दीक्षितोपज्ञमेव ॥

इत्यलंकारमणिहारे अनुज्ञालंकारसरस्त्रिसप्ततितमः.


अथ तिरस्कारसरः (७४)


 गुणस्य दोषसंबन्धाद्द्वेषश्चेत्सा तिरस्कृतिः ॥

 दोषविशेषानुबन्धाद्गुणत्वेन प्रसिद्धस्यापि द्वेषश्चेत् स तिरस्कारो नामालंकारः ॥

 यथावा--

 मधुसूदन मम जात्वपि माहेन्द्र्यस्संपदोऽपि मा भूवन् । यासु निमग्नो नर्छति यदृच्छया वाऽपि तावकस्मरणम् ॥ १७२९ ॥

 अत्र । भगवद्विस्मरणदोषसंबन्धान्माहेन्द्रसंपत्सु गुणत्वेन षसिद्धास्वपि द्वेषः । अयमलंकारः पण्डितराजोपज्ञम् । स हि--"दोषविशेषानुबन्धादित्याद्युक्तरीत्या अमुं लक्षयित्वा अमुं च तिरस्कारमलक्षयित्वा अनुज्ञां लक्षयतः कुवलयानन्दकृतो विस्मरणमेव शरणं, अन्यथा--

भजेम भवदन्तिकं प्रकृतिमेत्य पैशाचिकीं
किमित्यमरसंपद प्रमथनाथ नाथामहे ।