पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२२९

पुटमेतत् सुपुष्टितम्
217
रत्नावळीसरः (७७)

तस्य भावः । अनन्तं अपरिच्छिनं, अन्यत्र आकाशः । अत्र पृथिव्यादिमहाभूतानां पञ्चानां किंचित्क्रमव्यत्ययेन प्रतिपादनमुपरञ्जकतया प्रकृतान्वयित्वं च ॥

 यथावा--

 धृष्टिं जयन्तमच्युत विजयं सिद्धार्थमर्थसाधकताम् । गतमाहुरशोकं तव गिरा सुमन्त्रं च मन्त्रपालं च ॥ १७६५ ॥

 हे अच्युत! धृष्टिं धैर्यं जयन्तं अभिभवन्तं समरारम्भे स्वजनान् योद्धुमवस्थितानभिवीक्ष्य शोकेन त्यक्तधैर्यमित्यर्थः । इदं च ‘सीदन्ति मम गात्राणि' इत्यादौ स्पष्टम् । विजयं अर्जुनं तव गिरा गीतारूपया 'न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः’ इत्यारभ्य ‘मोक्षयिष्यामि मा शुचः' इत्यन्तया अशोकं त्यक्तशोकम् । शोभनो मन्त्रः आलोचनं यस्य तथाभूतं मन्त्रं चरमश्लोकरूपं पालयतीति तथोक्तं 'निधिपायाप्रमादिने' इत्युक्तरीत्या मन्त्रं गोपायितारम् । अर्थस्य शत्रुविजयरूपप्रयोजनस्य साधकतां गतं प्राप्तं अत एव सिद्धः अर्थः प्रयोजनं यस्य तं तथोक्तं आहुः जना इति शेषः । गीतोपदेशेन त्यक्तमोहतया यथावत् क्षत्रधर्ममनुष्ठाय लब्धविजयमित्यर्थः । अत्र--

धृष्टिर्जयन्तो विजयस्सिद्धार्थो ह्यर्थसाधकः ।
अशोको मन्त्रपालश्च सुमन्त्रश्चाष्टमोऽभवत् ॥

 इति श्रीरामायणे प्रसिद्धसहपाठानां रघुकुलसचिवभूतधृष्ट्यादीनामष्टानां यत्किंचित्क्रमविपर्यासेन प्रकृतान्वयिनां वर्णनमुपरञ्जकतयेति ध्येयम् ॥

 ALANKARA-- III.
28