पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२४०

पुटमेतत् सुपुष्टितम्
228
अलंकारमणिहारे

होपलक्षकं पुण्डरीकाक्षत्वं अपहतपाप्मत्वं सर्वलोककामेशितृत्वादिगुणाकरत्वं चोक्तं भवति । अत्र ‘अपहतपाप्मा' इत्यादि 'सत्यसंकल्पः' इत्यन्ताः निरवद्यंनिरञ्जनम् । यस्सर्वज्ञः’ इत्यादिश्रुतयोऽप्यनुसंधेयोः । अतएव सुभगं शोभनः भगः--

ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसश्श्रियः।
ज्ञानवैराग्योश्चैव षण्णां भग इतीरणा ॥

 इत्युक्तं षाड्गुण्यं यस्य तं तथोक्तं भगवच्छब्दवाच्यमिति यावत् । शब्दैकगम्यं 'तं त्वौपनिषदं पुरुषम्' इति श्रुतेः 'शास्त्रयोनित्वात्' इति सूत्राच्च । उपदर्शितमस्य रूपादिकं शास्त्रैकसमधिगम्यमिति भावः । ईदृशं त्वां धर्मेण-–

सर्वेषामेव धर्माणामुत्तमो वैष्णवो विधिः ।
एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः ।
यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरस्सदा ॥

 इत्युक्तेन अर्चनवन्दनस्तवनाद्युत्तमधर्मेण चेतसः विषयं तनुयां विशुद्धेन मनसा गृह्णीयां ‘मनसा तु विशुद्धेन' इति श्रुतेः । अत्र शब्दस्पर्शरूपरसगन्धानां लोकवेदप्रसिद्धानां पञ्चानां विषयाणां प्रकृतानन्वयिनां क्रमिक उपन्यासः । विषयमित्यनेन क्रमविन्यस्ता इमे विषया इति सूच्यस्यार्थस्य सूचनान्मुद्रालंकारश्च । तदुत्तंसितेयं रत्नावळीति ध्येयम् ॥

 यथावा--

 शुभकृत्तद्धितदायी समासहस्रं त्वदेकशेषं माम् । कल्याणवृत्तिमच्युत कलय सनाद्यन्तधातुरूपस्त्वम् ॥ १७८८ ॥