पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२५८

पुटमेतत् सुपुष्टितम्
246
अलंकारमणिहारे

कविसंप्रदायरत्ने षोडशमरीचौ--‘कमलासंपदोः’ इत्युपक्रम्य 'नीललोहितयोस्स्वर्णपरागाग्निशिखादिषु’ इत्युक्त्वा ‘ऐक्यमेवाभिसंहितम्’ इत्यन्तेन ॥

 यथावा--

 नीलायितं निजरुचा व्यालाचलनाथ मौक्तिकाकल्पम् । उरसि तव धवलयन्ती सरसिजनयना स्मितैः क्रियात्कुशलम् ॥ १८१७ ॥

 उदाहरणद्वयेऽपि पूर्वं परित्यक्तस्य स्वगुणस्य पुनः प्राप्तिस्स्पष्टैव ॥ अयमेव तद्गुण इति केचिद्व्यवाहार्षुः । तन्न चतुरश्रं, अत्र तद्गुणानवकाशात् । स्वगुणत्यागेनान्यदीयगुणपरिग्रहे हि तस्य प्रवृत्तिः । न चेह तत्संभवः श्रियो मौक्तिकाकल्पस्य च प्रथमं स्वगुणत्यागेनान्यदीयगुणग्रहणसद्भावेऽपि पश्चात् स्वगुणत्यागान्यदीयगुणग्रहणयोरभावात् । अतएव स्वगुणत्यागादिति तद्गुणलक्षणे स्वगुणेत्यत्र समासान्तर्हितगुणगुणिसंबन्धमात्रमागन्तुकानागन्तुकसाधारणं विवक्षितम् । ततश्च ‘विभिन्नवर्णा गरुडाग्रजेन' इत्यादौ गृहीतस्यारुणवर्णस्यापि स्वगुणतया तत्परित्यागेनान्यदीयगुणस्वीकारसद्भावात्तद्गुण एवेति निरस्तम् । तथाऽपि स्वकीयस्यैव गुणस्य प्राप्त्या अन्यदीयगुणाभावेन तद्गुणस्य दुर्वचत्वात् । किं च अयमेव तद्गुण इत्युक्ते ‘पद्मरागायते नासामौक्तिका तेऽधरत्विषा’ इत्यादिप्रसिद्धतद्गुणालंकारोदाहरणेषु तद्गुणालंकारो न स्यात् । न चेष्टापत्तिः, अनुभवसिद्धायाश्चमत्कृतेर्निरवलम्बनतापत्तेरिति दिक् ॥

यत्तु स्याद्विकृतेऽप्यर्थे पूर्वावस्थानुवर्तनम् ।
पूर्वरूपं तमप्याहुरलंकृतिविशारदाः ॥