पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२६९

पुटमेतत् सुपुष्टितम्
257
मीलितसरः (८२)

अथ मीलितसरः (८२)


 न दृश्यते भेद एव सादृश्याद्यदि मीलितम् ।

 सदृशयोर्वस्तुनोस्सादृश्याद्भेदानभिव्यक्तौ मीलितं नामालंकारः ॥

 यथा--

 काञ्चन्यनुलेपनमिह काञ्चनगौरे मुहुस्तव कपोले । विदधानं तददर्शनखिन्नं स्विन्नं पतिं हससि पद्मे ॥ १८३६ ॥

 हे पद्मे ! काञ्चनी हरिद्रा 'निशाख्या काञ्चनी पीता हरिद्रा' इत्यमरः । तच्चूर्णमिति यावत् । तस्याः अनुलेपनं परिणयोत्सवादाविति भावः । काञ्चनगौरे तव कपोले मुहुः विदधानं तस्यानुलेपनस्यादर्शनेन सावर्ण्याद्विविच्याग्रहणेन खिन्नं वृथैव मम प्रयासोऽजनीति खेदशालिनं अतएव स्विन्नं पतिं हससि । अत्र कमलाकपोलफलकहरिद्राचूर्णानुलेपनयोर्गौरगुणसाम्याद्भेदानध्यवसायः ॥

 यथावा--

 श्यामलविकसितकुवलयकोमलरूपे निसर्गसुरभिणि ते । अलिके मुरहर मृगमदतिलकमिदं केन नाम जानीयाम् ॥ १८३७ ॥

 अत्र श्यामलिमसौरभाभ्यां श्रीनिवासफालमृगमदतिलकयोस्साम्याद्भेदानध्यवसायः ॥

 ALANKARA__III
33