पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२७८

पुटमेतत् सुपुष्टितम्
266
अलङ्कारमणिहारे

अथोत्तरालंकारसरः (८६)


उन्नीतप्रश्नमथवा निबद्धप्रश्नमुत्तरम् ।
साकूतमुच्यते यत्र तत्रोत्तरमुदीरितम् ॥

 यत्र उत्तरात्साकूतान्निबध्यमानात्प्रश्न उन्नीयते तत्रेदमुत्तरम् । न चेदमनुमानं, पक्षधर्मत्वादिनिर्देशविरहात् । असकृत्प्रश्नप्रतिपादनपूर्वकं साकूतमुत्तरं द्वितीयम् । इदमेव गूढोत्तरमिति व्यवह्रियते । यथा लक्षितं कुवलयानन्दे-—‘किंचिदाकूतसहितं स्याद्गूढोत्तरमुत्तरम्’ इति । नेयं परिसंख्या, तद्वदत्र व्यवच्छेद्यव्यवच्छेदकभावस्याविवक्षितत्वात् ॥

 तत्राद्यं यथा--

 तत इत इह संभ्रमतः कुत इव विचिनोषि नन्दसुत गां त्वम् । काळिन्दीतटकुञ्जे कामं दीव्यति हि तत्र सुलभैषा ॥ १८५१ ॥

 इदं स्वयूधाच्च्युतां गां विचिन्वन्तं भगवन्तं नन्दनन्दनं प्रति तं कामयमानाया गोपकामिन्या उत्तरं कलिन्दीतीरनिकुञ्जेऽस्तु स्वाच्छन्द्यमावयोरित्याकूतगर्भम् । गोपप्रश्नोऽत्रोन्नीतः । गामपृष्टाया गवावस्थानकथनस्यायोगात् ॥

 द्वितीयं यथा--

 किं चिन्तयसे भद्रे किं त्वयि कथनेन शाम्यति ममैतत् । ब्रूहि तथाऽपिच शृणुयामविदन्निव कृष्ण पृच्छसि विचित्रम् ॥ १८५२ ॥