पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२८

पुटमेतत् सुपुष्टितम्
16
अलङ्कारमणिहारे

न्यप्रवेशधीरशब्दस्तकारविगमे परस्वसैन्यप्रवेशधीर इति निष्पद्येतेत्यर्थः । पूर्वं स्तेन एव सन् भवत्कटाक्षवीक्षितश्शूरो भवेदिति भावः । 'शौर्यं नाम असहायस्यापि भीमे परबले स्वबल इव निर्भयप्रवेशसामर्थ्यम्’ इति गद्यभाष्ये आचार्याः । तदेतदुक्तं परस्वस्तैन्येत्यादिना । परस्वस्य अन्यवित्तस्य स्तैन्ये चौर्ये प्रवेशः तस्मिन् धीरः विद्वान्, परेषां स्वेषां च सैन्ये प्रवेशः तस्मिन् धीरः धैर्यवानित्यर्थः । अत्रैकस्मिन्नेवाधारे चोरत्वधीरत्वयोः पर्यायेण वर्णनम् ॥

 यथावा--

 त्वद्विश्लिष्टा सीता सुतरान्तरलत्वमेत्य दाशरथे । अथ शुभगुणवाराशिस्थिरान्तरासीत्त्वया विशिष्टैव ॥ १४३७ ॥

 हे दाशरथे ! शुभगुणवाराशिः सीता त्वद्विश्लिष्टा सती सुतरां तरलत्वं चञ्चलचित्ततां एत्य अथ अनन्तरं त्वया विशिष्टैव त्वत्संश्लेषं प्राप्तैव स्थिरान्तरा स्थिरं अन्तरं मनो यस्यास्सा तथोक्ता आसीत् । पक्षे विश्लिष्टेति शब्दव्यक्तिः सुतरा अतिशोभना अन्तः मध्ये अ त्वं अविद्यमानलकारतां एत्य शुभाः गुणानां वाराः समूहाः यस्यास्सा तथोक्ता । इदं सीताविशेषणमेव । अन्तः मध्ये शिस्थिरा शिः शिवर्णः स्थिरो यस्यां सा तथाविधा सती विशिष्टैवासीत् । विश्लिष्टाशब्दः लकारोत्सारणे शिवर्णस्थैर्ये च विशिष्टेति भवतीत्यर्थोऽपि चमत्कारी । अत्रैकस्मिन्नेव सीतारूपाधारे तरळत्वस्थैर्यरूपाधेययोः क्रमेण निबन्धः । उदाहरणद्वयेऽपि विशेषस्स्पष्ट एव ॥

इत्यलंकारमणिहारे पर्यायसरस्त्रिपञ्चाशः.