पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२८४

पुटमेतत् सुपुष्टितम्
272
अलंकारमणिहारे

 भगवान् संकल्पमात्रेणैव कङ्कं चेतनं, विस्मये वीप्सा । तथाचोक्तं--

प्रतिज्ञायां प्रशंसायां प्रलापे तर्जनेऽपि च ।
भये च विस्मये चैव पौनःपुन्यमलंकृतिः ॥

इति । शाश्वतैश्वर्यमनैषीदिति प्रश्नः कङ्कं गृध्रविशेषं जटायुषमनैषीदित्युत्तरं प्रश्नाभिन्नं निबद्धम् । कङ्कमित्यत्र ‘वा पदान्तस्य' इति वैकल्पिकः परसवर्णः ॥

 यथावा--

 मृद्वी का परिभूता मृद्व्या स्वाद्व्या मुकुन्दवाचेति । पृच्छामेवोत्तरतामनयत कस्यापि कोऽपि कविराजः ॥ १८६२ ॥

 अत्र मृद्वी मृदुः का परिभूतेति प्रश्नस्य मृद्वीका द्राक्षा परिभूतेति तदभिन्नमुत्तरम् ॥

 यथावा--

 कमलं करोति हस्ते कमला कमलालया परिष्कारम् । इत्यनुयुक्ता काचन सख्या चित्रोत्तरं तदेवाह ॥ १८६३ ॥

 कमलालया पद्मगेहा कमला श्रीः हस्ते अलं कं परिष्कारं अलंकारं करोतीति प्रश्नः । कमलं पद्मं करोतीति तदभिन्नमुत्तरं पद्मं परिष्कारं करोतीत्यर्थः । चित्रोत्तरमित्यलंकारस्य सूच्यस्य सूचनान्मुद्रालंकारस्त्वत्र विशेषः ॥