पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२९३

पुटमेतत् सुपुष्टितम्
281
चित्रप्रश्नसरः (८७)

निरवधिकं सुखं त्वं व्रजसि । तत्र हेतुमाह--मां एवमभिलषमाणां मां एहि प्राप्नुहि । अत्राप्युपपादितरीत्या प्रश्नस्यार्थान्तरगर्भता द्रष्टव्या । क्वचित्प्रश्नोत्तरयोरुभयोरप्यर्थान्तरगर्भत्वे चारुतातिशय इति तैरेव कौस्तुभकारैः प्रत्यपादि । तस्येदमुदाहरणम्--

 कान्तारमयेत्का मां तत्सरणिं वद यया सुखं यायाम् । इति पृच्छति नन्दसुते सुगमेयमिहेति काऽपि गोप्याह ॥ १८८२ ॥

 कान्तारं महावनं प्रति का सरणिः अयेत् गच्छेत् मां तत्सरणिं तां पदवीं वद 'चिञ्ब्रूञ्शासुजि’ इति द्विकर्मकता । यया सरण्या सुखं निर्बाधं यथा स्यात्तथा यायां गच्छेयं इति मार्गविषयकः प्रश्नः । का कान्ता मां रमयेत् तत्सरणिं तस्याः प्राप्त्युपायं वद । यया कान्तया उपायेन वा सुखं रतिसुखं यायामित्यर्थान्तरगर्भः । इयं सरणिः सुगमा सुखेन गम्येति मार्गप्रश्नस्योत्तरम् । अर्थान्तरस्य तु इयं यां त्वं मार्गं पृच्छसि सेयं अहमित्यर्थः । इह अत्रैव सुगमा सुखेन गम्या सती रमयति निश्शलाकत्वादस्य प्रदेशस्येति ॥

 यथावा--

 कान्तेऽनवरतसंपदमभीप्सितां कोमलङ्गि तनवानि । घनभाविरतं भाग्यं वितरसि मेऽभीप्सितं यदि कृतार्था ॥ १८८३ ॥

 अयं श्रीकृष्णगोपिकयोः प्रश्नोत्तररूपः श्लोकः । अत्र हे

कोमलाङ्गि! अभीप्सितां कां अनवरतसंपदं अविच्छिन्नां संप-

 ALANKARA__III.
36