पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२९५

पुटमेतत् सुपुष्टितम्
283
सूक्ष्मसरः (८८)

कूतं व्यञ्जनामूलमेवेति, तर्हि तयोः श्लेषमूलकार्थान्तरगर्भत्वे चित्रप्रश्नविशेष एव नोत्तरालकार इत्येष्टव्यं, विच्छित्तिविशेषसद्भावात् । इहाप्युत्तरनिबन्धस्तु उत्तरालंकारे प्रश्ननिबन्धवच्चारुतातिशयहेतुरिति दिक् ॥

इत्यलंकारमणिहारे चित्रप्रश्नसरस्सप्ताशीतितमः.


अथ सूक्ष्मालङ्कारसरः (८८)


 अन्याशयज्ञसाकूतचेष्टितं सूक्ष्ममीर्यते ॥

 अन्याभिप्रायमिङ्गितादिना ज्ञातवतोऽन्यस्य साकूतस्तद्विषयको व्यापारस्सूक्ष्मं नामालंकारः ॥

 यथा--

 पुरतो नन्दकिशोरे करकलितमनोज्ञकन्दुके मिषति । सुन्दरमौक्तिकरदना मन्दं हसति स्म गोपशशिवदना ॥ १८८४ ॥

 अत्र गृहीतकन्दुकनन्दनन्दनसन्दर्शनलक्षणेनेङ्गितेन तदीयपयोधरग्रहाभिसंकेतसमयानुयोगाभिप्रायं विदितवत्या गोपसुदत्या तदानुकूल्येन प्रसरन्त्यां चन्द्रिकायां सङ्केतसमय इति तदुत्तर स्वहृदयगतं व्यञ्जयितुं मन्दहासव्यापारो व्यरचीति लक्षणानुगतिः ॥