पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/३०७

पुटमेतत् सुपुष्टितम्
295
विवृतोक्तिसरः (९२)

 ममैव रङ्गराजविलासे यथावा--

 माधवमभिवीक्ष्यामुं भुजङ्गशयमद्य हृदि कुरुष्वेति । नैजसखीं प्रत्युक्तं कयाचन निशम्य जोषमास युवा ॥ १९०० ॥

 इदं भगवतो रङ्गराजस्योत्सवसमये महाजनसम्मर्दे स्वपयोधरदत्तहस्तमसमयज्ञं कञ्चित्कामिनं प्रति वक्तव्यस्यार्थस्य स्वसखीं प्रति कस्याश्चिद्विदग्धायाः कामिन्या वचनम् । भुजङ्गशयं शेषशायिनं अमुं माधवं श्रीवल्लभं श्रीरङ्गराजं अभिवीक्ष्य अभितो दृष्ट्वा प्रत्यवयवं विविच्य विलोक्येत्यभिप्रायः । हृदि कुरुष्व ध्यायेः । गूढार्थस्तु---मा धवं इति, भुजङ्ग शयं इति च पदद्वयम् । हे भुजङ्ग हे पल्लविक ! अमुं विप्रकृष्टस्थितं ‘अदसस्तु विप्रकृष्टे' इत्यनुशासनात् । धवं मद्भर्तारं वीक्ष्य हृदि मम वक्षसि शयं पाणिं मा कुरुष्व । मद्भर्ताऽयमदूरावस्थित एव मा मत्पयोधरौ स्प्राक्षीरिति भावः । इदमपि परातिसन्धानार्थगुप्ताविष्करणम् ॥

 ममैव नृसिंहविलासे यथावा--

 घनरत्नश्रीवत्साङ्कमनालोक्यापि वल्लभं कस्मात् । मां पश्यसीति गदिते सखीं प्रति कयाऽपि निववृते विटराट् ॥ १९०१ ॥

 इयं भगवतो नृसिंहस्योत्सवसंमर्दे प्रत्यासन्नमपि भर्तारं रागान्धतयाऽनालोक्यात्मानं पश्यन्तं कञ्चित्कामुकं प्रति निगदितव्यस्यार्थस्य स्वसखीं प्रति कस्याश्चित्प्रौढाया उक्तिः । वल्लभं