पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/३०९

पुटमेतत् सुपुष्टितम्
297
विवृतोक्तिसरः (९२)

तप्तहृदयां विरहतापशिथिलितमानसां एनां मां विविक्तां निश्शलाकस्थानावस्थितां विमृशन् इयमिदानीं रहस्यवस्थितेति सम्यग्विजानन् अव प्रीणय । अवतेः प्रीणनार्थकाल्लोण्मध्यमैकवचनम् । अत्र स्फुटप्रतीयमानेन भगवदभ्यर्थनरूपेण त्रपया गुप्तस्य विवक्षितश्रीकृष्णसंभोगाभ्यर्थनरूपस्यार्थान्तरस्य इङ्गितमबोधीत्यनेन स्फुटीकरणम् । इदं शब्दशक्तिक्रोडीकृतगुप्ताविष्करणम् ॥

 अर्थशक्तिमूलगुप्ताविष्करणं यथा--

 त्वं किल कृपानिधिर्मां प्रतीक्षमाणां दृशाऽपि नागृह्णाः । इति साकूतं ब्रुवती परिरब्धा शौरिणा व्रजेन्दुमुखी ॥ १९०३ ॥

 त्वं किल कृपानिधिरिति विपरीतलक्षणा । कुत इत्यत्राह--प्रतीति । प्रतीक्षमाणां चिररात्राय हृदयविपरिवर्तमानत्वदुपभोगाशासनेन त्वां प्रतिपालयमानामिति भावः । दृशाऽपि नागृह्णाः । उपभोगप्रत्याशा तावदास्तां दूरे कटाक्षलेशप्रसारेण वा न मामाद्रियथा इति भावः । कृपानिधिरेव न चेदेवं कुतस्तनुया इत्युपालम्भः । अत्र एवंविधया वचनभङ्ग्या चिरोत्कण्ठितत्वदुपभोगौपयिकसमयलाभेन त्वामहं प्रत्यैक्षिषि । स च न प्राप्त इत्यर्थशक्तिलभ्यं वस्तु साकूतमित्यनेन विवृतम् । सर्वमिदं कविनिबद्धवक्तृगुप्ताविष्करणोदाहरणम् ॥

 कविगुप्ताविष्करणं यथा--

 प्रकृते प्रतीपदर्शिनि निजैर्गुणैर्मां विमोहयसि नित्यम् । किंचिद्दयस्व वामे त्वयाऽवियुक्तो लभेय नित्यसुखम् ॥ १९०४ ॥

 ALANKARA__III.
38