पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/३२१

पुटमेतत् सुपुष्टितम्
309
वक्रोक्तिसरः (९६)

माणः कथं नन्देदिति वक्रोक्त्यैव स्वाभीप्सितं भगवता प्रकाशितमिति वक्रोक्त्युज्जीविता वक्रोक्तिरियम् ॥

 यथावा--

 मन्ये त्वं च्युतधीर्यन्न संलपन्त्या मयाऽऽळि संलपसि । अच्युतधियं वृथा मां च्युतधियमात्थाळि सत्यमच्युतधीः ॥ १९३१ ॥

 इदं कयोश्चिद्व्रजसुभ्रुवोरुक्तिप्रत्युक्तिरूपं पद्यम् । अत्र मन्ये इत्यादि पूर्वार्धं किमपि ध्यायन्तीं कांचित्सखीं प्रति कस्याश्चित्सख्या उक्तिरूपम् । च्युतधीः गळितमतिः निश्चेतनेत्यर्थः । उत्तरार्धे अच्युतधियमित्यादि आत्थेत्यन्तं अन्यस्यास्तां प्रत्युक्तिः । आळीत्याद्यवशिष्टवाक्यं पुनस्तां प्रति वदन्तीं प्रत्याद्याया उक्तिः । अत्र ऋजुबुद्ध्या कमपि वृत्तान्तं प्रत्सुवत्या कयाचित्प्रतिवाचमददानां सखीं वीक्ष्य नूनं त्वं निश्चेतनाऽसीत्युक्तम् । तया च नाहं निश्चेतनेत्यभिप्रायेण अच्युतधियं मां वृथैव च्युतधियं ब्रवीषीति प्रत्युक्तम् । पुनस्तया सखि सत्यं त्वं अच्युतधीः कृष्णानुषक्तहृदयैवासि अन्यथा संलपन्तीं मां कथं न संलपसीत्यर्थान्तरं कल्पितम् ॥

 यथावा--

 सारसनाभाश्लेषं सखि घटय ममेति मुग्धया गदिते । घटयितुमेवोद्योगो ममेति सस्मितमुवाच सैरन्ध्री ॥ १९३२ ॥

 अत्र मुग्धया कयाचिद्गोपबालिकया प्रसाधयित्रीं शिल्पकारिकां प्रति ऋजुबुद्ध्या सारसनस्य मेखलायाः आभायाः