पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/३२८

पुटमेतत् सुपुष्टितम्
316
अलङ्कारमणिहारे

तत्प्रचुरा आजिः युद्धं तत्र पटीयांसं ‘तस्कराचरितो मार्गो नैष वीरनिषेवितः’ इत्युक्तरीत्या चौर्यसमरपटुतरं पामरमुख्यं 'विवर्णः पामर' इत्यमरः । सन्नशस्त्रं विशीर्णास्त्रमिति तदर्थः॥

 श्लेषकाकुभ्यां विना योजनाभेदेनार्थान्तरकल्पनेऽपीयं संभवति । यथा--

 न त्वय्यनुरक्तोऽहं नीलामनुरञ्जयेय ननु राधे । वेद्मि न मय्यनुरक्तं त्वां नीलां रञ्जयन्तमेव हरे ॥ १९४३ ॥

 अत्र त्वय्यनुरक्तोऽहं नीलां नानुरञ्जयेयेति भगवता विवक्षिताया योजनायाः यथाश्रुतमेव योजनेन राधयाऽर्थान्तरं कल्पितमिति भवति वक्रोक्तिः । यद्यप्येवंविधा वक्रोक्तिः प्राक्तनैरर्वाक्तनैर्वा न विवेचिता । तथाऽपि तादृशचमत्कृतिसद्भावाद्वक्रोक्तिरेवेयमित्यस्माभिर्व्यवेचि ॥

इत्यलङ्कारमणिहारे वक्रोक्तिसरष्षण्णवतितमः.


अथ स्वभावोक्तिसरः (९७)


 जात्यादिस्थस्वभावोक्तिस्स्वभावोक्तिरितीर्यते ॥

 जात्यादिनिष्ठस्वभाववर्णनं स्वभावोक्तिरित्यन्वर्थसंज्ञोऽलङ्कारः । आदिपदेन गुणक्रियाद्रव्याणि गृह्यन्ते ॥

 यथा--

 वत्सस्मरणप्रस्नुतसुपीवरोध्रीं विलोलतरसा-