पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/३३१

पुटमेतत् सुपुष्टितम्
319
भाविकसरः (९८)

व्यत्वं न त्वद्भुतत्वेन । न चोत्प्रेक्षा, अतीतानागतयोः प्रत्यक्षत्वेन संभावनाभावात् । नापि भ्रान्तिमान्, भावानाया अभ्रान्तिकृतत्वात् । तस्मात्सर्वोत्तीर्णौ विलक्षण एवायमलंकार इति वदन्ति ॥

 यथा--

 विकटोद्भटाट्टहासं विदलयतो दितिसुतेन्द्रहृदयतटीम् । अद्यापि सिंहशिखरिणि नरसिंहस्यार्भटी स्फुटीभवति ॥ १९४९ ॥

 सिंहशिखरिणि शेषाद्रौ तदेकदेशभूते अहोबिले इति यावत् । अत्र हिरण्यकशिपुवक्षोऽन्तरविक्षोभणदक्षोल्बणसंरम्भस्य श्रीनृसिंहस्य भगवतः अत्यद्भुतातीतमहार्भटीवर्णनेन तथाविधभावनया तादृशप्रत्यक्षायमाणता । भीषणत्वोद्भावनमिदम् ॥

 यथावा--

 जनयन्ति मोदमक्ष्णोस्सनकसनन्दनसनत्कुमाराद्याः । अद्याप्यधिभुजगाचलमाद्या मुनयो हरिं भजन्तो नः ॥ १९५० ॥

 स्थानमाहात्म्योद्भावनमिदम् ॥

 यथावा--

 पत्रीश्वरमधिरूढे यात्रोत्सवकौतुकादहिगिरीन्दौ । ग्राहगृहीतगजावनसंभ्रममद्याप्यमुष्य पश्यामः ॥ १९५१ ॥