पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/३३५

पुटमेतत् सुपुष्टितम्
323
उदात्तसरः (९९)

मा भैषीः पुत्र भद्रं ते शङ्खचक्रौ ददामि ते ।
ताभ्यां गच्छ पुरीं दिव्यां तौ ते शत्रून् हनिष्यतः ॥
इत्युक्त्वा प्रददौ तस्मै ताभ्यां सह जगाम सः ।
तौ च शत्रून्निहत्याशु कृत्वा राज्यमकण्टकम् ॥
आजग्मतुः क्षितिभृता साकं देवस्य संनिधिम् ।
राजा देवं ववन्देऽथ स्तुत्वा स्तोत्रैरनेकशः ॥
वरं वरय भद्रेति देवो राजानमब्रवीत् ।
राजा--ममायुधप्रदानस्य ख्यात्यै देवोत्तम प्रभो ॥
अर्चाबिम्बे शिलाबिम्बे चक्रशङ्खे न धारय ।
इति संप्रार्थितो देवो न दधार पुनश्च तौ ॥
अदृश्यौ तिष्ठतश्चोभौ पार्श्वतश्शार्ङ्गधन्वनः ॥

इत्यादिवेंकटाद्रिमाहात्म्यान्तर्गतब्राह्मपुराणकथाभगवद्भाष्यकारका रितश्रीनिवासशङ्खचक्रपरिग्रहकथा चेहानुसंधेया । अत्र श्लाघ्यस्य भगवद्रामानुजाचार्यकारितश्रीनिवासशङ्खचक्रधारणरूपमहापुरुषचरित्रस्य वर्णनीयं वेंकटाद्रिं प्रत्युपलक्षकत्वम् ॥

 यथावा--

 स शिलोच्चयो विजयतां यत्रामृतदोऽप्यशेषविबुधानाम् । कंचन विबुधं तातेत्यामन्त्र्यायाचतामृतं जगज्जनकः ॥ १९५८ ॥

 अनेकेषां विबुधानां देवानां विदुषां वा अमृतदः सुधाप्रदः निश्श्रेयसप्रदो वा जगज्जनकः श्रीनिवासः कंचन विबुधं श्रीशैलपूर्णनामानं महात्मानं विपश्चितं तातेति आमन्त्र्य संबोध्य अमृतं सुधां निश्श्रेयसं वा । वारीति तु तत्त्वम् । अयाचत दवीयस्तरात्तुम्बुरुतीर्थादनुदिनं स्वाराधनकृते तीर्थानयनकैंकर्य-