पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/३४१

पुटमेतत् सुपुष्टितम्
329
निरुक्तिसरः (१०१)

दुत्कर्षात्युक्तावुदात्तं, शौर्यात्युक्तावत्युक्तिः' इति । अन्ये तु "अत्यद्भुतकविप्रतिभामात्रगोचरासंभावितार्थवर्णनमुदात्तमित्युदात्ता लंलकारं लक्षयित्वा तस्यार्थस्य संपच्छौर्यौदार्यादिनानाप्रकारतया तथाविधसंपच्छौर्यादार्याद्यत्युक्तीनां भेदे प्रमाणाभावान्नात्युक्तिः पृथक् लक्षणीया” इत्याहुः । दीक्षितानां तु तथ्यत्वातथ्यत्वाभ्यामनयोर्भेद इत्यभिप्रायमवर्णयद्वैद्यनाथः ॥

इत्यलङ्कारमणिहारे अत्युक्तिसरश्शततमः.


अथ निरुक्तिसरः (१०१)


 सा निरुक्तिर्योगतो यन्नाम्नोऽर्थान्तरकल्पनम् ॥

 योगवशान्नाम्नोऽर्थविशेषाभिधायिनोऽर्थान्तरोपवर्णनं निरुक्तिर्नामालङ्कारः । यद्यप्ययं प्राचीनैर्नालंकारतया लक्षितः, तथाऽपि जयदेवीये चन्द्रालोके तृतीयमयूखे--

निरुक्तं स्यान्निर्वचनं नाम्नस्सत्यं तथाऽनृतम् ।
ईदृशैश्चरितैर्जाने सत्यं दोषाकरो भवान् ॥

 इति काव्यलक्षणतया प्रतिपादितं निरुक्तमेव किंचिद्वैलक्षण्येन दीक्षितैरर्थालंकारतया पर्यगण्यतेति तदनुरोधेनास्माभिरप्ययमलंकारो लक्षितः । नाम्नः प्रसिद्ध्यनुरोधेन कृतं निर्वचनं सत्यं, अनृतं निर्वचनं त्वन्यथा कलितम् ॥

 यथा--

 अर्दयसि जनानेतान्निर्दय इव भवदुरन्तकान्तारे । जगदीश तदिह सत्यं जनार्दनोऽसीति कोऽत्रं सन्देहः ॥ १९६७ ॥

 ALANKARA__III
42