पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/३४३

पुटमेतत् सुपुष्टितम्
331
निरुक्तिसरः (१०१)

 हे हरे यत् यस्मात् तव प्रेक्षा प्रज्ञा ‘प्रेक्षोपलब्धिश्चित्संवित्' इत्यमरः । पक्षे प्रकृष्टा ईक्षा 'तदैक्षत बहु स्याम्' इत्याद्युक्तसंकल्पः नामानि प्रातिपदिकानि, उपलक्षणमेतदाख्यातानाम् । तेषां रूपाणि स्वरूपाणि विश्वानि नामरूपाणि यस्मिंस्तत्तथोक्तं यद्व्याकरणं शब्दनयः तस्मिन् पटीयसी । अन्यत्र विश्वस्य चिदचिदात्मकप्रपञ्चस्य नामरूपव्याकरणे देवादिवि चित्रसृष्टितन्नामधेयकरणे पटीयसी । तत् तस्मात् एवंविधव्याकरणनयपटुतरप्रज्ञत्वात्, पक्षे तव एवंविधसंकल्पवत्वात् । सच्छब्दितं सन् विद्वान् इति शब्दितं उक्तं ‘सन्सुधीः' इत्यमरः । पक्षे ‘सदेव सोम्य’ इति सच्छब्दाभिलपनीयं अत्र सच्छब्दो मानसंबन्धयोग्यत्वलक्षणं सत्त्वं प्रवृत्तिनिमित्तीकृत्य परमात्मनि वर्तते । त्वां शेषस्य पतञ्जलितयाऽवतीर्णस्य भगवतोऽनन्तस्य गिरि वाचि महाभाष्ये इत्यर्थः । ईश्वरं समर्थं तदधीतिबोधप्रचारपटीयांसमित्यर्थः । 'स्वामीश्वराधिपति’ इत्यादिना सप्तमी । सत्यं निश्चितं यथा स्यात्तथा । इतरत्र शेषगिरीश्वरं वेङ्कटाद्रिनाथं त्वां सत्यं 'सत्यं ज्ञानम्' इत्युक्तं परं ब्रह्म अवैमीति योजना । अत्र उक्तरीत्या शेषगिरीश्वरशब्दस्य योगेनार्थान्तरकल्पनम् ॥

 यथावा--

 नलिनेक्षणललनामणि नयनरुचा तव निराकृतो मीनः । विगळितसारो मन्ये विसारमेनं वदन्ति तद्विबुधाः ॥ १९७१ ॥

 धवलोज्ज्वलासितरुचा तव लोचनसरसिजेन मीन इह । प्रविलोपितसारोऽभूद्भुवि लोकैस्तद्विसार इत्यूचे ॥ १९७२ ॥