पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/३७

पुटमेतत् सुपुष्टितम्
25
परिसंख्यालङ्कारसरः (‌५५)

 बिम्बानि विम्बीफलानि तावकीनानां त्वद्भक्तानां गृहेषु स्थिताः बालाः मुग्धललनाः माणवका वा । यद्यप्यत्र समृद्धिमद्वस्तुवर्णनात्मकोदात्तालंकारदत्तहस्ते दानादाने । अथापि न ते कविप्रतिभोन्मीलिते । क्रयस्य वास्तवत्वादिति नेदृशान्युदाहरणतामर्हन्ति ॥

 यदीदृशदानादानयोरपि कविप्रतिभोन्मीलितत्वमभ्युपगम्यते तदा इदमप्युदाहरणमेव, न तु अधिविपणीति पद्यवत्प्रत्युदाहरणम् ॥

इत्यलंकारमणिहारे परिवृत्तिसरश्चतुःपञ्चाशः.


अथ परिसंख्यालंकारसरः. (५५)


 एकस्यानेकसंप्राप्तौ यदेकत्र नियन्त्रणम् । परिसंख्येति तत्प्राहुरलंकाराध्वयायिनः ॥

 एकानेकप्रस्तावादिहास्योक्तिः । एकं वस्तु यदाऽनेकत्र युगपत्संभाव्यते तदा तस्यासंभाव्यतया द्वितीयपरिहारेणैकत्र नियमनं परिसंख्या । कस्यचित्परिवर्जनेन क्वचित्संख्यानं वर्णनीयत्वेन गणनं परिसंख्या । सा चैषा प्रथमं द्विधा शुद्धा प्रश्नपूर्विका चेति । द्विविधा चैषा आर्थी शाब्दीति पुनर्द्विविधेत्यस्याश्चत्वारः प्रभेदाः । यद्यपि पाक्षिकप्राप्तार्थनिवर्तको नियमः। युगपत्प्राप्तविषयकान्यव्वावृत्तिफलकस्तु परिसंख्येति पूर्वतन्त्रमर्यादा । तथाऽप्यस्मिन् दर्शने पाक्षिकप्रप्तिनित्यप्राप्तिरूपोऽवान्तरविशेषो न विवक्ष्यते, प्रयोजनाभावात् । अतएव 'पञ्च पञ्च-

 ALANKARA--III.
4