पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/४५

पुटमेतत् सुपुष्टितम्
33
परिसंख्यालङ्कारसरः (‌५५)

 त्वं--

संसारसागरं घोरमनन्तक्लेशभाजनम् ।
त्वामेव शरणं प्राप्य निस्तरन्ति मनीषिणः ॥

 इत्युक्तमहाप्रभावोऽपीति भावः । अपारे घोरे संसाराकूपारे लुठतः मम पारदः परतीरप्रापकः नासि । औदास्याद्वा अशक्तत्वाद्वा न जाने इत्युपालम्भो द्योत्यते । किंतु चपलतया तावकपरतीरप्रापकताप्रतीक्षणाक्षमतयेत्यर्थः । अहमेव पारदः तव मम वा परतीरप्रापकः आसम् । परमार्थतस्तु-- चपलतया चञ्चलस्वभावतया पारदः रसः ‘रसस्सूतश्च पारदः' इत्यमरः । आसं तत्तुल्योऽभूवम् । इयन्तं समयं प्रतीक्ष्यमाणोऽपि भवजलनिधिपारमप्रापयिता त्वं कदा मां तारयेर्वेत्यवतप्ते नकुलस्थितमाश्रयामीति भावः ।

 यथावा--

 दुर्मतिता क्रोधनता दुर्मुखिता वाऽपि भर्मशिखरीन्दो । वत्सरविशेष एव त्वत्संश्रितसमुदये तु न कदाऽपि ॥ १४७१ ॥

 प्रादिगण एव भगवन् दुर्गतिवार्ता च दुरुपसर्गकथा । त्वच्चरणनलिनशरणे विप्रादिगणे तुनोन्मिषति जातु ॥ १४७२ ॥

 दुर्गतिवार्ता दारिद्र्यनरकादिवार्ता ‘दुर्गतिनरके नैस्स्व्ये' इति मेदिनी । दुरुपसर्गाणां दुष्टोत्पातानां ‘अजन्यं क्लीबमुत्पात उपसर्गस्समं त्रयम्' इत्यमरः । पक्षे दुरित्यस्याव्ययस्य गतिवार्ता गतिसंज्ञेति यावत् । दुरित्यस्य उपसर्गस्य कथा कथनं

 ALANKARA--III.
5