पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/६१

पुटमेतत् सुपुष्टितम्
49
प्रत्यनीकालंकारसरः (‌६०)

 अत्र यादृच्छिकसुकृतादेव सिद्ध्यन्त्या भगवत्कर्तृकोद्दिधीर्षायास्साधुसमागमादनायासेन सिद्धिः ॥

 यथावा--

 काङ्क्षन्त्या व्रजसुदृशश्शैरेर्दातुं स्वयंग्रहाश्लेषम् । आननसौरभलोभादापतदळिबृन्दमकृत साहाय्यम् ॥ १५०० ॥

 अत्रोत्कण्ठिताया गाोपललनाया आकस्मिकमिळिन्दवृन्दापतनरूपकारणान्तरसमवधानेन शौरिकर्मकस्वयंग्रहाश्लेषस्यानायासेन सिद्धिः ॥

 शौरिनवचाटुभङ्गीमङ्गीचक्रे यदा व्रजलताङ्गी । श्लथमपि तदोपगूहनमकार्यकस्मात्पिकारवैस्सान्द्रम् ॥ १५०१ ॥

 अत्र पिकनिनादैरुपगूहनस्य साङ्गत्वसिद्धिः ॥

 इत्यलंकारमणिहारे समाधिसर एकोनषष्टितमः.


अथ प्रत्यनीकालंकारसरः (६०)


बलिनि प्रतिपक्षे वा तत्प्रक्षे वा तिरस्कृतिः।
तत्प्रतिद्वंद्विसाह्यं वा प्रत्यनीकमितीर्यते ॥

 ALANKARA--III.
7