पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/६२

पुटमेतत् सुपुष्टितम्
50
अलङ्कारमणिहारे

 यत्र बलिनि प्रतिपक्षे दुर्बलेन साक्षात्तिरस्कारः तत्र प्रतिकर्तुमनीशानेन दुर्बलेन तदीयस्य तिरस्कारः स्वयमसमर्थस्य स्वविरोधिप्रतिद्वन्द्विनि साहायकं वा प्रत्यनीकम् । अनीकस्य सदृशं प्रत्यनीकम् । सादृश्यस्य यथार्थत्वेनैव सिद्धे 'अव्ययं विभक्ति' इत्यादिसूत्रे पुनस्सादृश्यग्रहणाद्गुणीभूतेऽपि साद्दश्येऽव्ययीभावः । लोके प्रतिपक्षस्य तिरस्कारायानीकं प्रयुज्यते । तदसामर्थ्ये तत्संबन्धिनः कस्यचित्तिरस्कारः क्रियते । तदभावे च प्रबलस्वविरोधिप्रतिकर्तुस्साह्यं क्रियते । स चानीकसदृशतया प्रयुज्यमानत्वात्प्रत्यनीकमित्याख्यायते । अत्र च प्रतिपक्षगतं प्राबल्यं आत्मगतं दौर्बल्यं च गम्यते । तत्राद्या यथा--

 महसा तव सादितभास्सहसा दिवसाधिपस्य किल बिम्बम् । अविलम्बं कौस्तुभतामवलम्ब्याक्रामति स्म तव हृदयम् ॥ १५०२ ॥

 अत्र साक्षात्प्रतिपक्षतिरस्कारः प्रतिपादितः ॥

 यथावा--

 त्वद्रुचिकृतपरिभवतस्तापिञ्छं भ्रंशितात्ममुखवर्णम् । पिञ्छं भूत्वाऽमर्षात्पदं न्यधात्तव शिरस्पदे शौर ॥ १५०३ ॥

 तापिञ्छस्य तमालस्य विकारः पुष्पं तापिञ्छं "द्विहीनं प्रसवे सर्वम्’ इति क्लीबता । त्वद्रुचिकृतात् परिभवतः पराभवात् भ्रंशितः भ्रंशं प्रापितः आत्मनो मुखवर्णः वदनतेजः यस्य तथोक्तं प्राप्तमुखवैवर्ण्यमित्यर्थः । पिञ्छं बर्हं भूत्वा तत्त्वेनाविर्भूयेत्यर्थः ।